________________
सरिप्रणीतम् ]
भयहरस्तोत्रम् ।
२९
चतुर्थेन साधनम् | अर्हदायत ने सहस्र १०० ( ० ) ८ जापेन सिद्धयन्ति । सर्वकामिकोऽयम् । यन्त्रविद्या |
जो पढड़ जो अनिसुणइ ताणं कइणो उ माणतुंगस्स । पासो पावं पसमेउ सयलभुवर्णान्चियचलणो ॥ २१ ॥
व्याख्या- - यः पठति यः शृणोति च तस्य कवेर्मानतुङ्गस्य च पार्श्वनाथो, न पार्श्वयक्षः पापं प्रशमयतुं सकलभुवनाचिंतचरण इत्यक्षरार्थः ।
सम्प्रदायश्चात्र
सकलं त्रिभुवनतिलकं विजयाजयात्तचामरं धरणेन्द्रधृतातपत्रं त्रिनयनं पद्मासनोपविष्टं श्वेतवर्ण दण्डं परिकल्प्य प्रथमं तवौचकं (तस्वपञ्चकं ? ) कृत्वा बाह्येऽष्टदलाम्भोजतलेषु केवलं मायावीजं दत्वा सृष्ट्या स्वरैर्वैष्टयित्वा उपरि त्रिगुणमायाबीजं दातव्यम् | [विंशं यन्त्रम् २०] इदं यन्त्रं कुक्कुमादिना लिखितं शुभाष्टोत्तरशतपुष्पैरचितं सर्वत्रापि जयावहं भवति । मूलमन्त्रेण पूजनीयमिति ॥
उवसग्गते कमठासुरम्मि झाणाउ (ओ) जो न संचलिओ । सुरनरजुवईहिं संधुओ जयउ पासजिणो ॥ २२ ॥ एयरस मज्झ्यारे अट्ठारस अक्खरेहिं जो मंतो ।
जो जाणइ सो झायइ परमपयत्थं फुडं पासं ॥ २३ ॥* व्याख्या --- उपसर्गयति कमठासुरे ध्यानात् यो न सञ्चालितः । सुरनरयुवतिभिः संस्तुतो जयतु पार्श्वजिनः ॥
एतस्य ( स्तोत्रस्य ) मध्ये अष्टादशभिरक्षरैः ( नमिऊण पास विसहरवसह जिणफुलिंग इत्येतैः ) यन्मन्त्रम् ।
यो जानाति स ध्यायति परमपदस्थं स्फुटं पार्श्वम् ॥
* मुद्रितपुस्तकेषु निम्नलिखितेयं गाथाऽभ्यधिकापासह समरण जो कुणइ संतुट्ठे हियण । अत्तरस्य वाहि भय नासेइ तस्स दूरेण ॥ २४ ॥