SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सरिप्रणीतम् ] भयहरस्तोत्रम् । २९ चतुर्थेन साधनम् | अर्हदायत ने सहस्र १०० ( ० ) ८ जापेन सिद्धयन्ति । सर्वकामिकोऽयम् । यन्त्रविद्या | जो पढड़ जो अनिसुणइ ताणं कइणो उ माणतुंगस्स । पासो पावं पसमेउ सयलभुवर्णान्चियचलणो ॥ २१ ॥ व्याख्या- - यः पठति यः शृणोति च तस्य कवेर्मानतुङ्गस्य च पार्श्वनाथो, न पार्श्वयक्षः पापं प्रशमयतुं सकलभुवनाचिंतचरण इत्यक्षरार्थः । सम्प्रदायश्चात्र सकलं त्रिभुवनतिलकं विजयाजयात्तचामरं धरणेन्द्रधृतातपत्रं त्रिनयनं पद्मासनोपविष्टं श्वेतवर्ण दण्डं परिकल्प्य प्रथमं तवौचकं (तस्वपञ्चकं ? ) कृत्वा बाह्येऽष्टदलाम्भोजतलेषु केवलं मायावीजं दत्वा सृष्ट्या स्वरैर्वैष्टयित्वा उपरि त्रिगुणमायाबीजं दातव्यम् | [विंशं यन्त्रम् २०] इदं यन्त्रं कुक्कुमादिना लिखितं शुभाष्टोत्तरशतपुष्पैरचितं सर्वत्रापि जयावहं भवति । मूलमन्त्रेण पूजनीयमिति ॥ उवसग्गते कमठासुरम्मि झाणाउ (ओ) जो न संचलिओ । सुरनरजुवईहिं संधुओ जयउ पासजिणो ॥ २२ ॥ एयरस मज्झ्यारे अट्ठारस अक्खरेहिं जो मंतो । जो जाणइ सो झायइ परमपयत्थं फुडं पासं ॥ २३ ॥* व्याख्या --- उपसर्गयति कमठासुरे ध्यानात् यो न सञ्चालितः । सुरनरयुवतिभिः संस्तुतो जयतु पार्श्वजिनः ॥ एतस्य ( स्तोत्रस्य ) मध्ये अष्टादशभिरक्षरैः ( नमिऊण पास विसहरवसह जिणफुलिंग इत्येतैः ) यन्मन्त्रम् । यो जानाति स ध्यायति परमपदस्थं स्फुटं पार्श्वम् ॥ * मुद्रितपुस्तकेषु निम्नलिखितेयं गाथाऽभ्यधिकापासह समरण जो कुणइ संतुट्ठे हियण । अत्तरस्य वाहि भय नासेइ तस्स दूरेण ॥ २४ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy