________________
श्री जनस्तोत्रसन्दोहे [श्रीमानतुङ्गहा हि ही हु हू हे है हो हो हं हः एभिरक्षरैर्निरन्तरं पूरयेत् , तबहिः ॐ पार्श्वजिनेन्द्राय इवी क्ष्वी हंसः हर हर स्वाहा । अनेन मन्त्रेण वेष्टनीयम् । ततस्त्रिगुणमायाबीजं कृत्वा कलशोदरे क्षेप्यं, कलशमुखे ॐकारो न दातव्यः । [एकोनविंशं यन्त्रम् १९] इदं यन्त्रं काश्मीरजादिसुरभिद्रव्यैलिखितं सुरभिश्वेताष्टोत्तरशत-संख्यपुष्पैरेतदर्चितं दक्षिणबाहुधृतं शान्तिदं पुष्टिदं सर्वभयापहं भवति।
ॐ पार्श्वजिनेन्द्राय इवो क्ष्वी हंसः हर हर स्वाहा । अयं पूजा-मन्त्रः । उद्धृतमन्त्राः प्रस्तावान्निगद्यन्ते--
___ ॐ नमो भगवते पार्श्वनाथाय येन मन्त्रेण समाधिः क्रियते शरीररक्षां कुरु कुरु वने ग्रामे नगरे वा त्रिके वा चत्वरे वा चतुष्पथे वा द्वारे वा गृहे वा वाराही सूत्राणी ब्रह्माणी क्षत्रियाणी वैश्यी चाण्डाली मातङ्गिनी ॐ ह्रा ही है है हो ह हः मन्त्रप्रसादेन शरीरमवतरन्तु दुष्टनिग्रहं कुर्वन्तु हुं फट् स्वाहा ।
अनया विद्यया निरन्तरं स्मयमात्रेण सर्वरक्षा भवति ॥
ॐ नमो अरिहंताणं ॐ नमो भगवईए चंदाई महाविजाए । गामपवेसे सत्तवारं जवियाए अन्नपानलाभो भवति । परं पढमं चउत्थेण पासनाहजम्मदिणे सहस्सवारं जपयित्वा साध्या ।
ॐ बदबदवपूर्वो वज्रमुंडी क्षा क्षो क्षु क्ष क्षौ क्षः तैलं स्तम्भय स्तम्भय स्वाहा ।
अनेन मन्त्रेण गुडादितैलमभिमन्त्र्यम् । ॐ ह्री श्री क्ली क्लौ बँअर्ह नमः । अयं मन्त्रं त्रिसन्ध्यं जपेत् सर्वकार्याणि सिद्धयन्ति ।
ॐ नमो भगवओ अरहओ अजिय...भगवई महाविजाए अजिअए उवसोमए अणिहए महाविजा सुभंकरे स्वाहा ।