________________
सूरिप्रणीतम् ] भयहरस्तोत्रम् |
रोगजलजलाविसहर चोरारिमइंद्गय रणभयाई । पासजिणनामसंकित्तणेण पासमंति सव्वाई ॥ १८ ॥ व्याख्या - प्रशाम्यन्ति । कानि ?
रोगजलज्वलन विषधर चोरारिमृगेन्द्रगजरणभयानि । पार्श्वजिननामसङ्कीर्तनेन ( प्रशाम्यन्ति ) सर्वाणि ॥ चेत्यक्षरार्थः ॥
२७
यन्त्र मधुना -
हुं ततो देवदत्त हुं कृत्वा ठकारेण वेष्टनीयम् । ततः षोडशस्व रै - वलयं पूरितव्यम् । बाह्ये ककारादिहपर्यन्तवर्णैरावेष्टय बाह्ये मायाबीजेन वेष्टनीयम् । [अष्टादशं यन्त्रम् १८ ] इदं यन्त्रं सुरभिद्रव्यैर्लिखितं मूलमन्त्रेण
ु
ॐ ह्रीं श्री नमिऊण पास विसहर वसह जिणफुलिंग श्री नमः स्वाहा " एतल्लक्षणेन पूजितं सर्वभयरक्षां करोति ।
अधुना उपसंहारमाह
एवं महाभयहरं पासजिणिंदस्स संथवमुआरं । भविअजणानंदयरं कल्लाणपरंपरनिहाणं ॥ १९ ॥
रायभय जक्खरक्खसकुसुमिदुस उणरिक्खपीडासु । संझासु दोसु पंथे उवसग्गे तह य रयणी ॥ २० ॥
व्याख्या
एवं महाभयहरं पार्श्वजिनेन्द्रस्य संस्तवमुदारम् । भविकजनानन्दकरं कल्याणपरम्पर निधानम् ॥
राजभययक्षराक्षसकुस्वप्नदुःस्वप्नऋक्षपीडासु । सन्ध्ययोर्द्वयोः पथि उपसर्गे वा तथा रजनीषु ॥ इत्यक्षरार्थः । गुरुसम्प्रदायश्चात्र
प्रथमं क्षकारोदरे देवदत्तनामा लिख्य ऐड्ङ्कारेण ॐकारेण स्वाकारेण हाकारेण च वेष्टय उपरि वलयं कृत्वा षोडशस्वरैर्वेष्टनीयम् । बाह्ये ह