________________
श्रीजैनस्तोत्रसन्दोहे [श्रीमानतुजअधुना रणरक्षोच्यतेसमरम्मि तिक्खखग्गाभिघायपावद्धउद्घअकबंधे। कुंतविणिभिन्नकरिकलहमुक्कसिक्कारपउरम्मि ॥ १६ ॥ निज्जिअदप्पुद्धररिउ-नरिंदनिवहा भडा जसं धवलं । पावंति पावपसमिण ! पासजिण ! तुह पभावेणं ॥ १७ ॥ व्याख्यासमरे तीक्ष्णखङ्गधाराभिघातप्रविद्धोद्धतकबन्धे । कुन्तव्रणभिन्नकरिकलभमुक्तसीत्कारप्रचुरे ॥ . निर्जितदपोद् धुररिपुनरेन्द्रनिवहा भटा यशो धवलम् ।
प्राप्नुवन्ति पापप्रशमन ! पार्श्वजिनं ! तव प्रभावेन ॥ इत्यक्षरार्थः। वृद्धसम्प्रदाय इदानीम् --
मायाबीजगभ नाम कृला ठकारेण वेष्टनीयं, बहिरश्वतुर्दलेषु ह्री पा १ ही व २ ह्रो ना ३ ह्री थ ४ अधः सृष्टया नाम दत्वा बहिरष्टपत्रं कमलमालिख्य कमलदलेषु स्नँ इत्यक्षरं देयं, ततो मायाबीजेन त्रिर्वेष्टनीयम्। [ सप्तदशं यन्त्रम् १७ ]
इदं यन्त्रं सुरभिद्रव्यैरालिख्य बाही बद्धं ह्री हूँ स्. हम्ल्यू क्यूँ
पार्श्वनाथाय ! स्वाहा । अनेन मन्त्रेण अष्टोत्तरसहस्रत्रयकुसुमैरर्चितं रणे काण्डघातनिवारणं करोति । नात्र संशयः कार्यः । तथा- पारदाचूरितां शस्तां संग्रामे च कपर्दिकाम ।
गलिकां धारयेत् यस्तु काण्डवृष्टया न बाध्यते ॥ पूर्वोक्तमन्त्राभिमन्त्रितं । तथा-कटुतुम्बिनीमूलं दोपोत्सवदिनसन्ध्यायां नानीभूत्वा गृहीत (को) लोहेनावेष्टय मुखे युद्धकाले कर्तव्यं असिमुशलकाण्डघातनिवारणं कुरुते ॥
इदानीं अष्टानामपि भयस्थानानां रक्षामाह