________________
२४
श्रीजैनस्तोत्रसन्दोहे [श्रीमानतुङ्गॐ कुबेराय मुह(मह?)चौरं गृह गृण्ह, स्थानं दर्शय दर्शय आगच्छ आगच्छ स्वाहा । आदित्यदिने दुग्ध भस्म करोटके क्षिप्वा रक्तकणवीरपुष्पैः पूजयेत् अष्टोत्तरशतसङ्ख्यया कुमारीहस्तेन चम्पाव्यते यत्र चौरस्य नाम तत्र आगच्छति ।
. तथा ॐ देव ह्री दत्त हँ ब्लँ इत्यादि लिखित्वा वलकंबाये ॐ ही हूँ स्वाहा इत्यक्षरैरुपरितो वेष्टनीयं तदुपरि अटदलकमलमालिख्य दिपत्रेषु चतुर्पु ॐनमो अरिहंताणं स्वाहा, कोणेषु ॐ ह्री हूँ नमः ह्री ह्रः इति सर्वत्र पदानि न्यस्येत् । बहिस्त्रिगुणमायाबीजेन वेष्टनीयम् । [पञ्चदशं यन्त्रम् १५ ] कुङ्कुमादिसुरभिद्रव्यैरालिखितं रणे राजकुले मार्गे सर्वत्र भयं हरति ।
मन्त्रश्चात्र
ॐ नमो ही हँ (हूँ ,अरिहंताणं नमः । अस्य मन्त्रस्य पूर्वसेवायां करजाप्येन द्वादश सहस्राणि जाप्यन्ते ततः सिद्धयति । सिद्धश्च सर्वकार्येषु रक्षाकरः ।
यन्त्रस्याष्टोत्तरशतपुष्पैः पूजा कर्तव्येति । इति तस्करभयानन्तरं सप्रपञ्चं मृगारिभयरक्षां गाथाद्वयेमाह
पजलियानलनयणं दूरवियारियमुहं महाकायं । णहकुलिसघायवियलियगइंदकुंभत्थलाभो ॥ १२ ॥ पणयससंभमपत्थिवनहमणिमाणिकपडियपडिमस्स । तुह वयणपहरणधरा सोहं कुद्धं पि न गणंति ॥ १३ ॥
__ व्याख्याप्रज्वलितानलनयनं दूरविदारितमुख महाकायम् । नखकुलिशघातविदारितगजेन्द्रकुम्भस्थलाभोगम् ॥ प्रणतससम्भ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमस्य । लव वचनप्रहरणधराः सिंहं क्रुद्धमपि न गणयन्ति । इत्यक्षरार्थः ।