________________
खरिप्रणीतम् ]
भयहरस्तोत्रम् ।
अविलुत्तविहवसारा तुह नाह ! पणाममत्तवावारा । ववगयविग्घा सिग्धं पत्ता हियइच्छियं ठाणं ॥ ११ ॥
॥ युग्मम् ॥ व्याख्या
प्राप्ता हृदयेप्सितं स्थानम् , किंविशिष्टाः ? अविलुप्तविभवसाराः, तव नाथ ! प्रणाममात्रव्यापाराः, व्यपगतविघ्नाः । शीघ्रम् । कासु ? अटवीषु । किंविशिष्टासु ?। भिल्ल-तस्कर-पुलिन्द-शार्दूलशब्दभीमासु । भयविह्वलउनकातरोरुलूरितपथिकसार्थासु । इत्यक्षरार्थः ।
अधुना वृद्धसम्प्रदायो दृष्टव्यः
एह अंबे गच्छामि पंथं बंधि दुपयं पंथं बंधि चउप्पयं घोरं आसीविसं बंधे जाव न गंठी मुंचामि । ___पंथे धूली जपित्वा दशस्वपि दिक्ष प्रतिक्षिपेत् तस्करभयं न प्रभवति ।
तथा ॐ नमो अरिहंताणं आभिणि मोहिणि मोहय मोहय स्वाहा । एषा मार्गे गच्छद्भिः स्मर्तव्या । तस्करदर्शनमपि न भवति ।।
ॐ धनु धनु महाधनुर्धरी पद्मावती देवी सर्वेषां चौराणां सर्वदुष्टानामायुधं बन्ध बन्ध मुखस्तम्भं कुरु कुरु स्वाहा । . एनया विद्यया मार्गे सप्त वारान् यष्टिमभिमन्त्रयेत् , पथि धनुषमालिखेत् चौरभयं न भवति । कूपान्तरं यावत् । ____ ॐ नमो भगवते धरणेन्द्राय खड्गविद्याधराय धनुः खङ्गं गृह गृह
स्वाहा ।
__ अष्टोत्तरशतं श्वेतपुष्पैर्जपेत् दिनत्रयेण सिद्धिर्भवति । खगस्तम्भन... मन्त्रः ।