________________
श्रीजैनस्तोत्रसन्दोहे
[ श्रीमानतुङ्ग
अट्ठावीसं लूयाओ ॐ हन हन दह दह पच पच मथ मथ छिन्द छिन्द भिंद भिंद सुदर्शनचक्रेण चन्द्रहासखङ्गेन इदं सवज्रेण हुं फट् स्वाहा । अन गडादीनामुञ्जनं कार्यम् |
तथा - - ॐ पद्मे ! पद्माक्षि ! पद्मसुभगे ! हुं फट् चक्रे चक्राय स्वाहा । अक्ष्णोरुञ्जनं भस्मना कार्यम् । तथा —
२२
ॐ सुदर्शनचक्रेण छिन्द छिन्द ठः ठः ठः कण्ठ- गलमालामन्त्रः । तथा - ॐ नमो भगवओ अरहओ पाससामिस्स सिज्जउ मे जलतं गच्छइ चक्कं चक्कं सव्वत्थ अपराजिअं आयावणी ओहावणी मोहणी थंभिणी जम्भिणी हिलि हिलि कालि कालि अरीणं भंडाणं भोहया अहीणं दट्ठोणं सिंगीणं चोराणं चारियाणं 'जक्खाणं रक्खसाणं पिसा - याणं मुहं बंधामि दुइबंधणं करिस्सामि ठः ठः ठः
एया एव च उत्थेण भूयतिहीए पाससामिस्स भवणे अद्रुत्तरसयअक्खं अखंडजवाकुसुमेहिं वा तप्पमाणेहिं कायव्वो । पंथे भयपत्ता इयाणं उवगरणस्सयस्स संघस्स रक्खा कीरइ ।
एकविंशतिवारं जप्त्वा धूल्या प्रक्षेप्या सर्वभयहरी विद्या ।
अधुना यन्त्रमुच्यते
प्रथमं देवदत्त नामालिख्यते,
तदुपरि अष्टदलकमलं कृत्वा कमलदलेषु अनन्त-वासुकी - तक्षक-कर्कोटक - पद्म- महापद्म - शङ्ख-कुलिकेतिनामानि सृष्टया दलेषु न्यस्येत् । पश्चादुपरि संहारेण हा है हे हो हु हू ह हः । [ चतुर्दशं यन्त्रम् १४ ]
•
"
अपि च दला आलिख्य सुरभिद्रव्यैरचितं वामकरस्थितजलेनाच्छोयेतू, यन्त्रं बाहौ ध्रियते सर्वविषापहारं करोति ॥
"
इति पन्नगभयापहरणानन्तरं तस्करभयापहं गाथायुगलमाह
अडवी भिल्लतकरपुलिंदसदूलसद्दभीमासु ।
भयविहरवुन्नकायरउल्लूरियपहियसत्थासु || १० ||