SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ रिप्रणीतम् ] भयहरस्तोत्रम् २१ व्याख्या मन्यन्ते कीटसदृशं उग्रभुज नवजलदसच्छायं विलसद्भोगभीषणं स्फुरितारुणनयनतरलजिह्वं दूरपरित्यक्तविषमविषवेगाः तव नामाक्षरस्फुटसिद्धमन्त्रगुरवो नरा लोके । इत्यक्षरार्थः । प्रथममात्मरक्षा क्षिकारं वसुसख्यया पादाभ्यां पीतवर्ण न्यस्तव्यम् । ततः त्रयो - दशसङ्ख्यया एकारं श्वेतवर्ण नाभिपर्यन्तं न्यस्तव्यम् । ततः ॐकारमष्टसंख्यं रक्तवर्णे हृदये कृष्णवर्ण वायुबीजं स्वाक्षरं मुखे धूम्रवर्ण, आकाशबीजं हाक्षरं शिरसि न्यस्तव्यम् । तथा क्षिमनुष्ठे पकारं तर्जन्याम्, ॐकारं मध्यमायाम्, स्वाकारं अनामिकायाम्, हाकारं कनिष्ठिकायाम् । पुनरपि हाकारं इति प्रतिलोभतो न्यस्य वारत्रयं ततो वासुकीशङ्खपालाचाङ्गुष्ठे मस्तके-हृदये - मणिसहितौ न्यस्य अनन्त कुलिकौ तर्जन्याम्, तक्षकमहापद्मौ मध्यमायाम्, कर्कोटक - पद्मौ अनामिकायाम्, जयविजय कनिष्ठिकायां विन्यस्य पुनरपि हस्ततले सत्व रजस्तम इति त्रिकं त्रिकं सर्वाङ्गुलिपर्वसु न्यस्यते । हरहुंह:, सरसुंसः इत्यक्षराणि प्रणवाद्यानि सर्वाङ्गुलिमूर्धन्यस्यन्ते । एवं च त्रिपञ्चसप्तवारमात्मरक्षां कृत्वा ॐ नमो भगवओ अरहंत - सिद्ध-आयरिय- उवज्झाय - साहु - सव्वधम्म तित्थयराणं (स्स ?) ॥ १ ॥ ॐ नमो भगवईए सुअदेवयाए सब्वेसिं पवयण देवयाणं दसह दिसापालाणं पंचण्ह्वं लोगपालाणं ऐं ह्रीं श्रीं नमः । अनेन सप्ताभिमन्त्रितेन ग्रन्थिबन्धनीयः तस्करभयं न भवति । अन्येsपि व्यालादयो दूरतो यान्ति । ॐ नमो भगवओ पाससामिस्स जस्सेअ जलंतं गच्छइ चक्कं तेण चक्रेण जं विसं, चउरासीवायाओ, बत्तीसं भूआई, सत्तावीसं अंधगडाई,
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy