________________
www.mera
श्रीजैनस्तोत्रसन्दोहे [श्रीमानतुङ्गअथवा-हरितालेन भूर्ये लिखित्वा गृहद्वारे निखनेत् शत्रोः कार्याणि न सिद्धयन्ति । विशेषतः पुनरिदमपि कुङ्कुमगोरोचनया कनिष्ठिकारक्तेनालिख्य बाहौ धारयेत्, परमत्र पार्थिवमण्डलं कर्तव्यम् ।
इति यन्त्रविधिः । अधुना मन्त्रसम्प्रदायःॐ सुवर्णपक्षं वैनतेयं महाबलं ।
नागान्तकं जितारिं च अजितं विश्वरूपिणम् । कपिलजटाजूट रहि रहि ॐ क्रौ अग्निं स्तम्भय स्तम्भय स्वाहा । ,
मन्त्रोऽयं रक्तकणवीरपुष्पैर्जपनीयः त्रिसन्ध्यम् । सप्तदिनामि यावत् , ततस्तीरस्थमग्निमभिमन्त्रयेत् । तैलधारा दह्यते (दीयते) प्रदीपने काञ्जिकधारा देया ।
मन्त्रः
ॐ नमो भगवते श्रीपार्श्वनाथाय हा हंसः अमृतहंसः वनदेवहसः वा गदेव हंसः हाँ हंसः अग्निं स्तम्भय स्तम्भय हुं फट् स्वाहा । एषोऽपि वन्हि स्तम्भयति ॥
एकविंशतिवारं काञ्जिकमभिमन्त्र्य धारां दद्यात् प्रदीपनके गृह न दह्यते ॥
अधुना वन्हिस्तम्भनानन्तरं विषधरमन्त्रप्रतिपादकं गाथायुगलमाह
विलसंतभोगभीसणफुरिआरुणनयणतरलजीहालं । उग्गभुअंगं नवजलयसत्थहं भीसणायारं ॥ ८॥ मन्नंति कीडसरिसं दूरपरिच्छू डविसमविसवेगा । तुह नामक्खरफुडसिद्धमंतगुरुआ नरा लोए ॥ ९ ॥युग्मम्।।