________________
१८
श्री जैनस्तोत्रसन्दोहे
इदानीमाम्नायो भण्यते
हूँ ततो नाम, ततो क्लों (क्षू) कृत्वा बाह्ये बहिरष्टबह्रै कमलमालिख्य ॐ ह्रीँ पार्श्वनाथाय स्वाहा विन्यस्य स्वरैरावेष्टयेत् । ततः षोडशदलं कमल
[ श्रीमानतुङ्ग
ठकारसम्पुटेन वेष्ट इत्यक्षराणि प्रतिदलं
पुनः
कृत्वा दलेषु
ु
ँ
ह्रः
a
हाँ दत्वा उपरि च ऐं हा ह्रीँ हाँ हाँ क्लीँ ब्लूँ क्लीँ हाँ हाँ हँ ह्रीँ ठः ठः ठः इत्यक्षरैः सर्वतो वेष्टनीयम् । उपरि च रेखात्रयं दातव्यम् । न मायाबीजम् । [ एकादशं यन्त्रम् ११]
इदं यन्त्रं कुङ्कुमादिद्रव्यैर्हरितालमित्रैर्लिखितं, प्रधानपुष्पैरष्टाधिकसहस्रसङ्ख्यैराचतं, प्रचुरनैवेद्यफलादि दत्त्वा आत्मसमीपे धारयितव्यं जलभयमपहरति प्रवहणिकवणिजां, नात्र सन्देहः ।
तहा - ॐ भेलुषे मरौ मरौ अबहिं जालाकरेहिं ताला हियए मुहे भेलुषे माए ठः ठः स्वाहा ।
मन्त्रोऽयम् । तथा- -ॐ इंदसेण महाविज्जा देवलोगाउ आगया । दिट्टिबंधं करिस्सामि भंडाणं भोइआणं अहीणं 'दिट्टीणं चोराणं चारियाणं जोहाणं वग्घाणं सीहाणं सूआणं महोरगाणं गंधव्वाणं अन्नेर्सि दुसत्ताणं दिट्टिबंधणं करिस्सामि इंधनरिंदे स्वाहा ।
अनया जाप्यमानया सर्वत्रापि भयं न भवति
रत्ता मत्ता चोरा मारहिं ( मरेहिं ) निलाडेहिं खिल्ला ॐ सेइ ॐ तस्कररक्षामन्त्रोऽयम् ।
प्रथमं सहस्र १००८ जाप्यं । वार २१ कार्यसिद्धिः स्यात् ।
एषोऽपि पूर्वोक्तरीत्या गुरूपदेशतः साध्यः ॥ इतो जलभयानन्तरं ज्वलनभयापहारमाह
१ ° दड्डीणं° क । २ ° करेमि क ।