________________
सरिप्रणीतम् ] भयहरस्तोत्रम् । ____ तथा ॐ दे श्री व ही द श्री त इति कल्पनां कृत्वा बहिष्टपत्रं कमलं विधाय, कमलदलेषु ॐ ह्री पार्श्वनाथाय ह्रीं नमः इति दत्त्वा ॐ ही श्री भगवते श्रीपार्श्वनाथाय हर हर स्वाहा इति मन्त्रेण सर्वतो वेष्टना कार्या । त्रिगुणमायाबीजमुपरि देयम् । [ नवमं यन्त्रम् ९ ] ____ तथा श्रीकारोदरे नाम कृत्वा बाद्य द्वादशच्छदमम्बुजं विधाय पदे पदे ॐ ह्री श्री इत्यक्षरद्वयं दत्त्वा उपरि स्वरैरावेष्ट्य तदुपरि त्रिगुणमायापीजं देयम् । [ दशमं यन्त्रम् १०] इति यन्त्रपरिकल्पना । अमीषां पञ्चानामपि यन्त्राणां विधिरयम्___ कुङ्कमगोरोचनादिसुरभिद्रव्यैर्भूर्यपत्रे लिखित्वा कुमारीसूत्रेणावेष्टय कण्ठे बाहो वा धारणीयम् । अल्पमृत्यु-ज्वरा-ऽपस्मार-भूत-प्रेत-पिशाचाऽऽदिरक्षा यथासक्यं भवति । पूजामन्त्रोऽयम्
ॐ ह्री श्री भगवते श्रीपार्श्वनाथाय हर हर स्वाहा ।
अस्य पूर्वसेवायां जापो दश सहस्राणि देयो दक्षिणकरेण, ततोऽष्टोत्तरशतपुष्पैरनेन मन्त्रेण पूजा कार्या ॥ अलमयापहारमाह
दुव्वायखुभिअजलनिहिउब्भडकल्लोलभीसणारावे । संभंतभयविसंठुलनिजामयमुक्कवावारे ॥ ४ ॥ अविदलियजाणवत्ता खणेण पावंति इच्छिअं कूलं । पासजिणचलणजुअलं निच्चं चिअ जे नमंति नरा ॥५॥ युग्मम्।।
व्याख्यादुर्वाताभितजलनिधौ उद्भटकल्लोलभीषणारावे । सम्भ्रान्तभयविसंस्थुलनिर्यामकमुक्तव्यापारे ॥ अंविदलितयानपात्राः क्षणेन प्राप्नुवन्तीप्सितं स्थानम् । ये पार्श्वजिनचरणयुगलं नित्यमेव प्रणमन्ति नराः ॥
इति सङ्केपादक्षरार्थः ।