________________
[ श्रीमानतुङ्ग
सडियकरचरणनहमुहनिवुड्डनासा विवण्णलायण्णा । कुट्टमहारोगानलफुलिंगनिद्दड्डू सव्वंगा ॥ २ ॥ ते तुह चलणाराहणसलिलंजलिसे अवडिउच्छाहो । वणदवदड्ढा गिरिपायव व्व पत्ता पुणो लच्छिं ||३|| युग्मम् ॥ वृत्तिः ।
अप्रतिचक्रे ! कुरु कुरु मपाद्यन्तमदाद्यंतमपि म (म)र्पित ही हूँ क्षू ॐ सः ठः ही नमोऽस्तु ते विचक्राय स्वाहा । अनेन मन्त्रेण संपूज्य बाहो धृतं ज्वालागर्दभ-शीतलिका - लूता - विस्फोटिका - दन्ती - कीटकान्नाशयति ॥१॥ [ पञ्चमं यन्त्रम् ५ ]
सडिय०, ते तुह०, व्याख्या
१६
श्रीजैनस्तोत्रसन्दोहे
6
शटितकरचरणनखमुखनिमग्ननाशा विवर्णलावण्याः । कुष्ठमहारोगानलस्फुलिंगनिर्दग्धसर्बाङ्गाः । ते तव चरणाराधनसलिलाञ्जलिसे कबर्द्धितोत्साहाः । गिरिदवदग्धा गिरिपादपा इव प्राप्ताः पुनर्लक्ष्मीम्
इति गाथायुगलार्थः ॥ २ । ३ ॥
सम्प्रदायः प्रोच्यते
श्रीकारगर्भं माम कृत्वा बहिरष्टपत्रेषु श्राकारमेव दद्यात् । ततस्त्रिधा मायाजेन वेष्टयेत् । [ षष्ठं यन्त्रम् ६ ]
तथा हरिप्रियाक्षरे स्वं नाम कृत्वा बहिश्चतुर्दलेषु प्रत्येकं श्री श्री चेति दातव्यम् । उपरि मायाबीजेन वेष्टनीयम् । [ सप्तमं यन्त्रम् ७ ] पार्श्व श्री (श्राँ) नाम नामगर्भितस्य बहिरष्टपत्रे पत्रे ।
v
तथा श्रीकारादिषु ॐ ह्रीं श्री पार्श्वनाथाय नमः इति प्रत्येकं दातब्यम् । तदुपरि षोडशस्वराणां वेष्टकाः कार्याः । [ अष्टमं यन्त्रम् ] १ बुड्डियच्छाया क–पाठः ।