________________
सरिप्रणीतम् ] भयहरस्तोत्रम् । " वरकनक-शङ्ख-विद्रुम-मरकत-घनसन्निभं विगतमोहम् । सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे ॥ १॥ ॐ भवणवइ – वाणवन्तर – जोइसवासी विमाणवासी य । जे केवि दुदुदेवा ते सव्वे उवसमंतु मम स्वाहा ॥"
इत्यालिख्य गृहे पूज्यमानं शान्तिदायकं भवति । इदं सप्ततिशतं यन्त्रम् ॥ २ ॥
तथा 'ॐ कालाक्षिपतये स्वाहा ' अनेन प्रसूतिसमये तैलमभिमन्य योनौ क्षिपेत् सुखं प्रसूते । [ द्वितीयं यन्त्रम् ॥ २ ॥ ]
'ॐ घण्टाकर्ण ! महावीर ! सर्वव्याधिविनाशक ! ।
विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल ! स्वाहा ॥' गृहो स्वरे (?) गेहे लिखितं पूजितं विस्फोटकभयं नाशयति ॥
प्रथमं षट्कोणचक्रमालिख्य मध्ये ह्रीकारोदरे नाम दवा तदुपरि ॐकार दत्त्वा ॐ २५ ह्री ८० - १५ क्षं ५० सुं २० सः ४५, द ३०, ॐ ७५, ॐ ७० ही ३५ । हूँ ६० क्षं ५ मुं ५५,सः १० ह्र ६५ ह्री ४० इति यन्त्रमालिख्य
ॐ ह्रीं श्री नमिऊण विसहर वसह जिणफुलिंग ह्रीं नमः ' इति मूलमन्त्रेण वेष्टयित्वा बहिरैन्द्रपुरं वज्राङ्कितं चतुरस्रमालिख्य यन्त्रं पूजयेत् 'सर्वकार्यसाधकोऽयं यन्त्रः ॥ वृद्धसप्ततिशतं यन्त्रम् । [तृतीयं यन्त्रम् ३ ]
बाह्यकोणेषु ही दत्त्वा ॐ कुरुकुल्ले ! स्वाहा मन्त्रेण वेष्टनीयम्, पुनरपि बहिः अ आ इत्यादि क्षकारपर्यन्तया मात्रिकया वेष्टयेत् । वाह्ये. . ॐ त्रिशूलिनी प्रेतकपालहस्तां नृमुण्डमालावलि...कङ्कणाम् ।
कृतान्त्रहारां रूधिरौघसंप्लुतां त्वामेवं रौद्री सततं स्मरामि ॥" इत्यनेन वेष्टनीयम् इदं यन्त्रम् । [ चतुर्थ यन्त्रम् ४ ]