SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् । __अस्य भावमाह-चक्रं हूं य:, क्षिनामगर्भितस्य बहिः ठकारं वेटयेत् । बहिः षोडश स्वरानावेष्टय बहिरष्टदलेषु पार्श्वनाथाय ह्रीं श्रीं स्वाहा । बापद्वादशपत्रेषु हर २ दातव्यम् । बाह्ये क्रीं क्ष्वी हं स: वेष्टयेत् । बाह्य हकार युगसम्पुटस्थं बहि: पवर्ण युग्मतम्पुटस्थ बहिः क्षीकारं त्रिगुणं वेष्टयम् । एतयन्त्रस्य तन्त्रं ॐ वं ह्वां पक्षि ह्रीं क्ष्मी हंसः स्वाहा । एतन्मन्त्रेण श्वेतपुष्पैरष्टोत्तरशतप्रमाणं दिनत्रयं यन्त्रं पूजयेत् । शान्तिकपौष्टिकज्वररुक्शाकिनीभूतप्रेतराक्षसकिन्नरप्रभृतीन् नाशयति । यन्त्रं शुभद्रव्यैः भूर्जपत्रे संलिख्य कुमारीसूत्रेणावेष्ट्य बाहो धारणीयम् । सर्वकल्याणसम्प. कारि यन्त्रं भवति ॥ द्विजपार्श्वदेवगणिविरचिते यत् किमपि (विरुद्धं ) श्रीधरणेन्द्रपार्श्वयक्षपद्मावतोप्रमुखाभिः स्वदेवताभिर्मम क्षमितव्यमिति । यच्च किश्चिद् १ विरूपं मन्त्रमितः सर्वस्य मिथ्यादुष्कृतमिति ॥ ५ ॥ इति उपसर्गहरस्तोत्रस्य वृत्तिरियम् ॥ छ ॥ श्रीरस्तु ॥ मधुसुं । ॥ श्री ॥ १ रु यंत्रं मंसित (?)' इति ख-पाठः । २ 'वृत्तिः समाप्ता ॥ संवत्सरे विक्रमनृपतौ सप्त-नन्द-काय-भू (१६९७ )-युते वर्ष आश्विनमासे शुभ्नपक्षे दुष्टिम्या तिथों लिषित जगबीवर्षिणा स्वात्महेतवे । कल्याणमस्तु । भव्यं भवतु । ___ अक्खरमत्ताहीणं जं मया लिहियं अयाणमाणेणं । तं (ख)मह मुज्झ सामी जिणिंदमुहनिग्गया वाणी ॥ १ ॥ शालदुर्गे स्थिते सति लेष( ख)क-पाठकयोर्जयः' इति ख-पाठः ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy