________________
श्रीजैनस्तोत्रसन्दोहे
[ श्रीभद्रबाहु
मत्तं गए मजं सुहपेज्जं भायणाणि भिंगेसु । तुडयंगे य संगय (सयनं) तुडियाणि बहुप्पयाराणि ॥ ६ ॥ दीवसिहा जोइसनामया य निच्चं करेंति उज्जोयं । २चियन्नणसु ( चिंत्तगेसु ) य मलं चित्तरसा भोयणट्टाए ॥७॥ मणिगे य भूसणवराणि भवणाणि भवणरुक्खेसुं ।
अयि पित्थववत्थाणि बहुप्पयाराणि ॥ ८ ॥ एएस य अन् य नरनारिगणाण ४ भायणवसुभोगा । भवि पुणभवरहिया इय सब्वन्नू जिणा बेति ॥ ९ ॥ इत्यादयः कस्य सम्बन्धी ( धिनः ) न भवन्ति इति गाथार्थः ॥ ४ ॥
इदानीं स्तुतेः उपसंहारमाह
१२.
इसंधुओ महास ! भत्तिब्भरनिब्भरेण हियएण । ता देव ! दिज्ज बोहिं भवे भवे पासजिणचंद ! ॥ ५ ॥
व्याख्या - संस्तवः संस्तवनम् । कोऽसौ ? महायशः - महाकीर्तिः । पुनरपि कथम्भूतेन ? 'भक्तिभरनिर्भरेण हृदयेन' वहुमानसमन्वितेन चेतसा । कथमिति ? अमुना प्रकारेण पर्यन्तं शान्तिकपौष्टिकयन्त्रमन्त्र उच्यते । तस्मादेव हि बोधिः । यस्मादेवं तस्माद् वेति । देव ! कं कर्मतापन्नं ! बोधिम् - सम्यक्त्वं भवे भवे पार्श्वजिनचन्द्र ! जन्मनि जन्मनि श्रीपार्श्वनाथ !, स्वामिनो नामग्रहणेन क्षुद्रोपद्रवनानमिति गाथार्थः ॥
१ ' गाराणि', २ 'चित्तेसु', ३ 'आइण्णे (अणिगिणे ) स य इच्छि यवत्याणि बहुपगाराणि', ४ 'ताणमुवभोगा' इति तत्रत्यानि पाठान्तराणि । स्थानाङ्गवृत्तौ ५१७त्मे पत्रेऽपि सप्तमाष्टमनवमा गाथाः कतिपया विद्यन्ते, तद्गतविशिष्टपाठान्तराणि एवम् - * 'मत्तंगेसु य मज्जं संपज्जइ', * ' आइन्नेसु य धणियं वत्थाई' ।
५ 'देसु बोहि' इति पाठान्तरम् । ६ 'चंदो' इति ख- पाठः ।