________________
स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम् ।
इदानी पञ्चनमस्कारस्मरणीयफलं सप्रपञ्चमोह - तुह सम्मत्ते लद्धे, चिंतामणिकप्पपायवब्भहिए । पावंति अविग्घेणं जीवा अयरामरं ठाणं ॥ ४ ॥
व्याख्या-'प्राप्नुवन्ति ' लभन्ते । के ते कर्तारः ? ' जीवाः' प्राणिनः । कं कर्मतापन्नम् ? — अजरामरं स्थानं ' शाश्वतं धवलं गोक्षीरकुन्देन्दुशङ्खहारसंकाशं सिद्धिक्षेत्रं रमणीयमित्यर्थः । पुनरपि कथम्भूतम् ? 'अविघ्नेन' निर्विघ्नेन । कस्मिन् ? 'तुह सम्मत्ते लद्धे' तव सम्यक्त्वे लब्धे सति-सम्यग्दर्शने प्राप्ते । कीदृशे ? 'चिन्तामणिकल्पपादपाभ्यधिके' चिन्तारत्नानेकप्रकारार्णववज्रवैडूर्यमहानीलकतनपद्मरागमरकतपुष्परागचन्द्रका. तरुचकमेचकाद्यनयात्नराशिपरिपूरितावित्यर्थः ।( परिपूरयिता इत्यर्थः ) कल्पवृक्षसुसमधिके । [ कल्पवृक्षस्य ] दश प्रकारा दृश्यन्ते । उक्तं च' चत्तारि सागरोव मकोडाकोडीण संतई काले ।
एगंतमुस्समा खलु जिणेहिं सव्वेहिं निद्दिष्टा ॥ १ ॥ तीइ पुरिसाणमाऊ तिन्नि २उ पलियाई तह उपरीमाणं । तिन्नेव गाउआई आईए ४भणइ समयन्नू ॥ २ ॥ उवभोगपरीभोगा जम्मंतरसुकयबीयजाया उ । कप्पतरुसमूहाओ होंति किलेसं विना तेसि ॥ ३ ॥ ते पुण दसप्पयारा निद्दिटा समणसमयकेहिं । धीरेहिं५ कप्पतरुणो रकारवासरमामया (!) एए ॥ ४ ॥ मत्तंगया य भिंगा तुडियंगा दीवजोइचित्तंगा। चित्तरसा मणियंगा गेहागारा य अणियक्खा ॥ ५ ॥
१ 'कोडिकोडीउ संतईए उ एगंत सुस्समा' इति पाठोऽवतारितो - नदीमत्रस्य श्रीमलयगिरिसूरिकृतायां वृत्ती १९६ तमे पत्रे । २ 'य', ३ पमाणं च', ४ ‘भणंति', ५ 'कप्पतरू'. ६ 'विनिदिहा मणोरहपूरगा 'अकिय(गि )णा य'