________________
स्वामिप्रणीतम् ] उपसर्गहरस्तोत्रम् । बुक्सदोहग्गं ८ स्वाहा इति संलिख्य बाधे चतुर्विंशतिदलेषु आदित्य-जया सोम-अजिता, मङ्गल-अपराजिता, बुध-जम्मा, बृहस्पति-मोहा, शुक्र-गौरी, शनैश्चर-गान्धारी राहु-केतू संलिख्य विदिगरेषु तुह सम्मत्ते लड़ १ चिन्तामणि २ कप्पपायवब्भहिए ३ पावति ४ अविग्घेणं ५ जीवा ६ अयरामरं ७ ठाणं ८ स्वाहा लिख्य उं (ॐ?)वामादेवि ! महावाहणि! सपरिकरि ! महि आगच्छ २ अत्र स्थाने तिष्ठ २ स्वाहा । मायाबीजं त्रिगुणं (सं)वेष्टय माहेन्द्रवज्राङ्कितस्य तु चतुष्कोणेषु क्षिकारं देयं । चक्रं कुङ्कमगोरोचनया सुगन्धद्रव्यैर्भूर्जपत्रे संलिख्य श्वेतवस्त्रैश्चन्दनाभरणादिभिर्निरन्तरं त्रिसन्ध्यं ध्यायन् अष्टोत्तरशतपुष्पैर्जापः क्रियते सर्वसम्पत्करणम् । कुङ्कुमगोरोचनया सुगन्धद्रव्यैर्भूर्जपत्रे संलिख्य कण्ठे धारणीयम् । सर्वभयरक्षां करोति । द्वितीयचक्रमिति ॥ २ ॥
इदानी चिन्तामणिबृहच्चक्रानन्तरं शुभाशुभं यन्त्रं सप्रपञ्चमाहचिदूर दूरे मंतो तुझ पणामो वि बहुफलो होई । नरतिरिएसु वि जीवा पावंति न दुक्खदोहग्गं ॥ ३ ॥
अस्य व्याख्या ...तिष्ठतु-आस्तां दूरे-व्यवहितदेशे रमणीयमित्यर्थः । पचनमस्कारसम्बन्धी ॐ ह्रीं हूं नमो अरिहंताणं ह्रीं नमः । त्रिसन्ध्यं निरन्तर अष्टोत्तरशतश्वेतपुष्पैरेकान्तस्थानेन जापेन क्रियमाणेन सर्वसम्पत्करी लक्ष्मीर्भवति । अथवा ध्यायेत(ध्यानेन?) हरहासकाशशङ्खगोक्षीरहारिणी(णा) हारकुन्देन्दुधवलनिबद्धं हृत्पुण्डरीके मनसि धत्वा धारणं सञ्जाता तत्प्रत्येकान्तासमापूरितध्याननिरुद्धाः करणवृत्तयः आविर्भूतस्वरूपाः । पुण्य इवार्थनिभासः सञ्जातसमाधिविहितो अमूर्धानाहतु संयमक्षतमन्तमूर्धानं त्रिकालं सर्वसम्पत्करी ईप्सितफलदायिनी सर्वकल्याणकारिणी ध्यानमित्युच्यते । तवभवतः प्रणामः-प्रबोभाव इत्यर्थः । बहुफल:-प्रचुरफल इत्यर्थः । भवतिविद्यते । नरा-मनुष्याः तिर्यक्ष्वपि जीवाः-प्राणिन इत्यर्थः । प्राप्नुवन्तिआसादयन्ति न दुःखदौर्भाग्यमिति-पीडा भव्योभयमिति गाथार्थः । अपिपशब्दोऽत्र समुच्चयार्थः।
१ महाबिहा (विजा) बाहणि' इति ख-पाठः। २ 'डालभव्योमभय०' इति ख-पाठः।