SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्र सन्दोहे [ श्रीमद्रबाहु वहेवरु । ॐ वम्माएवि ! सपुत्ति ! सवाहणि ! सअपरिकरं मज्जं आगच्छ २ अत्र स्थाने तिष्ठ तिष्ठ स्वाहा । ८ ु आह्वानमन्त्रानन्तरं द्वितीयं बृहच्चकं कल्पानुसारेण चिन्तामणिनामचक्रस्य सम्बन्धि विस्तरेण बीजाक्षरं दर्शयन्नाहअष्टारमष्टवलयारमध्ये ॐ ह्रीं श्रीं वां हं हं अं ह्रीं ह्री वाँ श्रीं ॐ वां ऐं ह्रीं वां क्षीं वा हं सं वमलवरयूं वा मध्यभागे हुंकारे नामगर्भितमालिख्य बाह्ये चतुर्दषु पार्श्वनाथं संलिख्य बा हकार ( सं ) वेष्टय त्रिगुणं बहिरटकोणोपेतं चक्रमालिख्य कोणेषु ब्रह्माणं च ममलवरयूं धरणेन्द्राय धमलवर नागान् नमलवरयूं संलिख्य पद्मावतीं यमलवरयं संलिख्य बाह्ये ह्रीं ॐ हः ३ ह्यदेवाभयहरन्नान्न ॐ ह्रीं (ज्रीं ?) सं हं सः यः ३ क्षिप स्वाहा । ह्रीं ह्रौं संबेष्टय बाह्ये पोडशकमलमध्ये षोडश स्वरान् संलिख्य प्रथममध्यदले द्वौ द्वौ संलिख्य ऊर्ध्वभागे दलाये ॐ ह्री श्री नमिऊण पासनाह बिसहरवसहजिणफुलिंग ह्रीं श्रीं नमः । पुनरपि बाधे कमलमध्येषु ॐ नमो अरिहंताणं ह्रीं नमः, ॐ [ नमो ] सिद्धाणं ह्रीं नमः, ॐ नमो आयरियाणं ह्रीं नमः, ॐ नमो उवज्झायाणं ह्रीं नमः, ॐ नमो लोए सव्बसाहूणं ह्रीं नमः, ॐ नमो ज्ञानाय ह्रीं नमः, ॐ दर्शनाय ह्रीं नमः, ॐ चारित्राय ह्रीं नमः . विदिगरे [ ॐ ] उवसग्गहरं पासं पास २ वंदामि : कम्मघणमुक्कं ४ विसहर ५ विसनिन्नासं ६ मंगलकलाण आवासंट स्वाहा इति संलिख्य. ततो बाह्य अनन्तकुलिकवासुकिशङ्खपाल तक्षकककटपद्ममहापद्म ॐकारपूर्व नमोऽन्तमालिख्य विदिगरेपु ॐ विसहरफुलिंगमंतं १ कंठे धारेइ २ जो सया २ मणुओ ४ तस्स गह ५ रोगमारी ६ दुहजरा जंति ७ उवसामं ८ स्वाहा संलिख्य, पुनरपि बाधे षोडशविद्यादेव्या नामानि षोडशदलेषु ऐं ह्रीं क्लीं रोहिण्यै नमः ( एवं ) सर्वेषु द्रष्टव्यानि । पुनरपि बाह्ये तीर्थङ्कर जननीनामानि मरुदेव्यादीनि दलेषु प्रत्येकं २ ॐ ह्रीं नमोऽन्तं संलिख्य बाह्यदलेषु प्रत्येकं २ इन्द्राग्नियमनिर्ऋतवरुणवायव्यकुबेरईशाननागान् ब्रह्माणं ॐकारपूर्व नमोऽन्तं संलिख्य विदिगरेषु चिट्ठउ १ दूरे मंतो २ तुज्झ पणामो वि ३ बहुफलो होइ ४ नरतिरिए ५ वि जीवा ६ पार्वति न ७ 1
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy