________________
स्वामिप्रणीतम् 1 उपसर्ग हर स्तोत्रम् |
AMR
लोए सव्वसाहूणं ह्रीं नमः, ॐ ज्ञानाय ह्रीं नमः, ॐ दर्शनाय ह्रीं नमः, ॐ चारित्राय ह्रीं नमः आलिख्य तदबाये षोडशपत्रेषु षोडशविद्यादेव्या नामानि तद्यथा - रोहिण्यै नमः, प्रज्ञप्त्यै०, वज्रशृङ्खलायै०, वज्रा - डुश्यै०. अप्रतिचक्राये ० पुरुषदत्ताये०, काल्यै०, महाकाल्यै०, गौयँ०, गान्धायै०, सर्वास्त्रमहाज्वालायै०, मानव्ये०, वैरोट्या थे ०. अच्छुप्तायै०, मानस्यै० ॐ ह्रीं महामानस्यै, नमोऽन्तं सर्वत्र द्रष्टव्यम् । तद्बाह्ये चतुर्विंशतितीर्थङ्करजननीनामानि । तद्यथा - -ॐ ह्रीं महदेवाय नमः, विजयायै ०. सेनाये ०, सिद्धार्थाय ० मङ्गलाय, सुसामाये ० पृथिव्यै०, लक्ष्मणायै रामायै०, नन्दायै वैष्णव्ये ०, जयाये०, श्यामायै०, सुजसाय, सुव्रतायै • अचिरा, श्रियं०, देव्यै०, प्रभावत्यै०, पद्मावत्यै० वप्रायै०. शिवादेव्यै०, वामादेव्यै०. ॐ ह्रीं त्रिशलाय नमः, ॐ नमोऽन्तं सर्वत्र द्रष्टव्यम् । तद्द्बाह्ये षोडशपत्रेषु – ॐ इन्द्राय नमः, ॐ जयायै ह्रीं नमः, ॐ अग्नये नमः ॐ अजितायै ह्रीं नमः ॐ यमाय ह्रीं नमः, ॐ अपराजितायै ह्रीं नमः ॐ नैर्ऋत्याय ह्रीं नमः, ॐ जम्भायै नमः, ॐ वरुणाय नमः ॐ मोहायै नमः, ॐ वायवे नमः, ॐ वीरायै (?) ह्रीं नमः, ॐ कुबेराय नमः, ॐ नारायणाय नमः, ॐ ईशानाय नमः, ॐ विजयायै ह्रीं नमः, आलिख्य तद्बहिरटपत्रेषु ॐ आदित्याय नमः, ॐ सोमाय नमः, ॐ मङ्गलाय नमः, ॐ बुधाय नमः, ॐ बृहस्पतये नमः, ॐ शुक्राय नमः, ॐ शनैश्चराय नमः ॐ राहुकेतुभ्यो (भ्यां नमः |
-
बा मायाबीजं त्रिगुणं वेष्टयेत्. माहेन्द्रमण्डलं वज्राङ्कितं चतुष्कोणेषु शिकारमालिख्य अस्य चक्रस्य सम्बन्धिमूलमन्त्रेण ह्रीं श्रीं क्लीं कों ग्रों ग्लें ब्लं अहं नमः । ॐ नमो भगवओ अरिहओ पासस्स सिज्झउ में भगवई महाविज्जा उग्गे महाउग्गे जसे पासे सुपासे २ पस्समालिनि ठः ३ स्वाहा । एयाए विज्जाए गामं नगरं पट्टणं कव्वडं घरं खित्तं विवरं कुहागारं बहुइ कमवा मधूयं दायं वा खेमं सिवं निरोगं माणुमं बहुदव्यं सुपीगा सुखा
१-२ सर्वेषु इति ख- पाठः । ३ ' कमं चाभिधूयं दायं वा सेमं सिवं नीरोगं मानुसं' इति ख- पाठः ।
: