________________
श्रीजैनस्तोत्रसन्दोहे [श्रीभद्रबाहुह्रीं ज्वालामालिनी नमः । मूलविद्या । अष्टोत्तरशतं निरन्तरं त्रिसन्ध्यं ध्यायमानेन सर्वसिद्धिवृद्धिलक्ष्मीर्भवति ॥ १॥
इदानीं प्रथमगाथायाः कल्पानुसारेण मन्त्रं यन्त्रं च व्याख्याय गाथथाऽनन्तरं अष्टारमष्टवलयारचक्र सप्रपञ्चमाह
विसहरफुलिंगमंतं कंठे धारेइ जो सया मणुओ। तस्स गह-रोग-आरा-जरा जति उवसामं |॥ ॥ __ अस्य व्याख्या--यान्ति-गच्छन्ति । के एते कर्तारः ? प्रहरोगमारिदुष्टज्दरा इति । आदित्यप्रभृतयोऽष्टाशीतिग्रहपीडा नाशयन्ति. रोगावातपित्तम्मि कामयादयः । मारी-क्षुद्रयन्त्रमन्त्रयोगिनीकृतमहाघोरोपसर्गज्वररुप्रभृतयः । दुष्टज्वरा अनेकप्रकारा-दाघ-(ह)-ज्वर-वातज्वर पित्तज्वर-विषमज्वर-नित्यज्वर-वेलाज्वर- मुहूर्तज्वरादयः। कं कमतापन्नम् ? उप शामम्' विनाशं यान्तीत्यर्थः । कस्य ? तस्य । यः किं०? आत्मना[म]नुजःपुरुषा धारयति-व्यवस्थापयति । कं कर्मतापन्नम् ? · विषधरस्फु. लिङ्गमन्त्रं' विषधरस्फुलिङ्गस्य मन्त्रस्तम् । विषधरस्फुलिङ्गमन्त्रोपलक्षणत्वात् तथैवप्रकारं पञ्चनमस्कारचक्रमष्टारमष्टवलयारचक्रमुच्यते । क्व धारयति ? कण्ठे । निरन्तरं एकाग्रमानसध्यायमानसवेकल्याणसम्पत्कारकमित्यर्थः । कथम् ? 'सदा' सर्वकालम् । इति गाथार्थः ॥
अस्य भावनाविशेषः वृद्धसम्प्रदायः-प्रथमं तावदष्टारमष्टवल. यारमध्ये हूंकारनामगर्भितस्य बहिरष्टदलेषु ॐ पार्श्वनाथाय ह्रीं नमः संलि. ख्य दक्षिणपार्श्वे पार्श्वयक्षं संस्थाप्य वामपार्थे पार्श्वयक्षिणी संस्थाप्य बाह्य चतु। क्षु ॐ ब्रह्मणे नमः, ॐ धरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, संलिख्य बाचे षोडश स्वरानावेष्टयेत् । बहिरष्टपत्रेषु * हीश्री १ नमिऊण २ पासनाह ३ विसहर ४ वसह ५ जिण ६ फुलिङ्ग ७ ह्रीं नमः ८ संलिख्य, ताहिरष्टपत्रे ॐ नमो अरिहंताणं ह्रीं नम:, ॐ नमो] सिद्धागं ह्रीं नमः, ॐ नमो आयरियाणं ह्रीं नमः, ॐ [नमो]उवज्झायागं ह्रीं नमः, ॐ नमो
१ ‘नन्तरी दुटु अटार' इति ख-पाठः ।