________________
(५४)
जैनस्तोत्रसन्दोहे।
(२४) कनकप्रभः । एतदभिधानधारकं बभूव मुनिपुङ्गवद्वयम् ।
तत्राद्यश्चान्द्रगच्छीयश्रीधर्मसूरिपट्टपरम्परायां श्रीदेवचन्द्रमूरिविरचित सिद्धहैमशब्दानुशासनलघुन्यासविधाता ।
२ समरादित्यसंक्षेपप्रव्रज्याविधानवृत्त्यादिविरचयितुः प्रधुम्नसूरेर्गुरुः श्रीदेवानन्दसूरिशिष्यः ।। ___ एतयोः कतरस्य कृतिरिह पृ. २४ मुद्रितं साधारणजिनस्तवनमिति साधनाभावाद् सन्दिग्धमेव ।
(२५) नरचन्द्रमूरिः। आचार्यवर्योऽयं हर्षपुरीयगच्छीयमलधारिश्रीदेवप्रभसूरिशिष्यत्रयोदशशताब्दयुत्तरार्धे विद्यमान आसीत् । सुप्रसिद्धमन्त्रिवर्यवस्तुपालाभ्यर्थनयाऽनेन कथारत्नसागरो निरमायि । एतद्व्यतिरिक्ताऽनर्धराघवटिप्पनकम् , न्यायकन्दलीटिप्पनकम्, । ज्योतिः सारः, प्राकृतदीपिकाप्रबोध इत्याद्या एतदीया अनल्पग्रन्थास्तत्तच्छास्त्रेष्वस्य वैदुष्यमुद्रोधयन्ति । सं. १२७१ वर्षेऽस्यैवादेशात् गुणवल्लभेन व्याकरणचतुष्कावचूरिः समर्थिता । देवप्रभमूरीयं पाण्डवचरित्रम्, उदयप्रभमूरिसन्हब्धं धर्माभ्युदयकाव्यं चानेन समशोधि । सं. १२८८
१ टिप्पनमनईराघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमभद् यः प्राकृतदीपिकामपि च ॥
न्यायकन्दलीपञ्जिकायां राजशेखरसूरिः। २ संवत् १२७१ कार्तिकशुदिषष्ठयां श्रीनरचन्द्रसूरीणामादेशेन
गुणवल्लभेन समर्थितेयं पुस्तिका । प्र. २८१८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org