________________
प्रस्तावना।
(५३)
समनस्कमनश्चमत्कारिण्यः कृतयस्त्वस्य१ पैमानन्दमहाकाव्यम् । २ बालभारतमहाकाव्यम् । ३ काव्यकल्पलता (कविशिक्षा) ४ स्यादिशब्दसमुच्चयः ५ कलाकलापः
६ छन्दोरत्नावली, मुक्तावली च ।* सत्तासमयस्तु वीसलदेव नरेश्वर-मन्त्रि वस्तुपालादिसमकालीनत्वात् सुनिश्चित एव त्रयोदशशताब्दीरूपः ।
वरिवर्ति पत्तनस्थ टांगडियावाडान्तर्गतजिनालये प्रतिमांस्य । ४ विवेकविलासादिप्रणेता ।
५ व्यावणितं चात्रैकोनविंशतिसर्गात्मके श्रीऋषभजिनचरितं । मुद्राप्यतेऽधुना गायकवाड ओरीयेन्टल इन्स्टीटयुट (वडोदराद्वारा)
६ प्रसिद्धिमानीतमिदं निर्णयसागर मुद्रणालयाधिकारिणा काव्यमालायम्। ७ प्रसिद्धेयं चोखंवा प्रन्थमालायाम् ८ प्रकटीकृतोऽय पं. लालचन्दभगवानदासगान्धीमहाशयेन । ९ उक्तं च कीर्तिदानप्रसंगे उपदेश तरङ्गिण्यां रत्नमन्दिरगणिना
"एकाऽमरचन्द्रमुनी पर्षदि तत्कालकृतनव्य लोकैाख्यानं कुर्वति द्विपदी प्रोका । 'अस्मिन्नसारे संसारे सारं सारङ्गलोचना।' वन्दनार्थमागच्छता द्वारस्थेन मन्त्रिणा श्रुता । अहो रागी स्त्रीकथाकृद् मुनिः इति च्याला न वन्दितः ज्ञातमन्त्रिचित्ताभिप्रायेणामरचन्द्रेणोक्तम्'अस्मिन्नसारे संसारे सारं सारङ्गलोचना ।
यत्कुक्षिप्रभवा पते वस्तुपाल भवादृशा ॥ सुष्टेन पादोपवेशनं कारितम् ।
१० तस्यायं लेख:-" संवत् १३४९ चैत्रवदि ६ शनो श्रीवायटीयगच्छे श्रीजिनदत्तसूरिशिष्यपण्डितश्रीअमरचन्द्रमूर्तिः पण्डित महेन्द्रसन्यबदनचन्द्राख्येन कारिता । शिवमस्तु ।"
( प्राचीनजैनलेखसंग्रहद्वितीयविभागे लेखाइः ५२३ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org