________________
(५२) जैनस्तोत्रसन्दोहे । चूडामणिः ' वेणीकृपाण ' इत्युपनामभृत् । ..
अस्य च पद्ममन्त्रिसदनैकदेशेअरिसिंहकविराजप्रदत्तसरस्वतीमन्त्राराधन-वरप्राप्ति-वीसलदेवनृपतिविद्वद्वर्णोद्गीर्णसमस्यापूरणप्रभृति सविस्तरं वृत्तान्तं व्यावर्णितं श्रीराजशेखरसूरिभिः प्रबन्धकोषे, प्रसिद्धिमागतं च बालभारत-स्यादिशब्दसमुच्चय-पद्मानन्दमहाकाव्यभूमिकास्वतः पुनर्नात्र निरूप्यते तत् । विशेषार्थिभिर्द्रष्टव्यानि तान्येव स्थलानि । स्वजिह्वापर्यङ्कबन्धिवाचकजिह्वास्तम्भकसाध्वीशिर चूर्णक्षेषवशीकारकदुष्टयोगिनमासनस्तम्भनादिना न्यग्रहीत् । तत्रैव मल्लः श्रेष्ठी सूर्यपर्वणि कृतधर्मार्थलक्षद्रव्यसङ्कल्पोऽग्निकुण्डे यज्ञं कारयन् उपरि वृक्षात् धूमाकुलं महासर्प विप्रैः पर्यस्याग्निकुण्डे क्षिप्तं दृष्ट्वा हाहाकारं कुर्वस्तैसक्तः-अत्र मृताः स्वर्यान्ति, तथापि तेन प्रायश्चित्ते प्रार्थिते सौवर्ण द्विगुणमहिं कृत्वा देहीति विप्रैरुक्तं, तेन तथा कृतेऽभिमन्य विभजनार्थ तस्य छेदे भृशं खिन्नो यागं विससर्ज। धर्मार्थी साधुद्वथं भिक्षाग्रहणे यतमानं दृष्ट्वा साधूक्त्या श्रीजीवदेवसूरिपार्श्व गतः तैबोंधितः श्राद्धो जज्ञे सङ्कल्पितद्रव्यलक्षार्थ प्रागव्ययितं विप्रादौ अर्द्ध यूयं गृह्णीतेति तेनोक्ते गुरुभिस्तद्रव्येण प्रासादाद्यकारि । तद् द्वेषाद् द्विजैमियमाणा गौरर्हच्चैत्यगर्भगृहे नीता मृता च । गुरुभिरन्तर्मठमासनस्थैः स्वानरक्षार्थ मुनीन् मुक्वा कुम्भकेन ध्यानं धृत्वा विद्यया तदेहे प्रविश्य सा ब्रह्मचैत्यगर्भगृहे प्रवेशिता, द्विजैः पदोलंगने मद्गच्छे नव्याचायों हैममुपवीतं दत्त्वा ब्रह्मचैत्ये ब्राह्मणैरभिषेच्य सोत्सर्वामित्यायुक्तिस्वीकृतौ ततोऽपि निष्कासिता । आयुःप्रान्ते एकखण्डमस्मत्कपालं लात्वा स योगी जिनमतोपद्रवान् कर्तेति तन्निजीवं भक्तव्यमेवेत्याप्ताय उक्त्वा ते स्वर्ययुः । तेन तथा चक्र स योगी कपटशुचा तत्रागतः कपाल भग्नं दृष्ट्वा करौ घृष्ट्वा प्राह-विक्रमार्कस्य मम चैकखण्डं कपालं विद्यासिद्धिहेतुस्तत् तु न प्राप्तम् । स व्योम्ना मलयाद्यानीतश्रीखण्डागुरुभिर्गुरुदेहदाहं ददे ॥"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org