________________
प्रस्तावना ।
निष्प्रत्यूहमिदं प्रोक्तं परार्थान्तं ॥
पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमतामुत्तंसः कविचक्रमस्तकमणिः श्री सिद्धपालोऽभवत् । क्लृप्तं तद्वसताविदं किमपि यच्चायुक्तमुक्तं मया
तद्युष्माभिरिहोच्यतामिति बुधा ! वः प्राञ्जलिः प्रार्थये ॥ — कुमारपालप्रतिबोधप्रान्ते । “ तथा सिद्धभूपालः स्वकृतपादद्वयसमस्यापूरणे सर्वाङ्गशृङ्गारं रत्नमुद्रादिकं श्रीपालक ये ददौ " इत्येवं नैकवेलायां सिद्धराजकोर्त्तिदानप्रसङ्गे स्मरत्यमुं श्री रत्नमन्दिर गणिः उपदेशतरङ्गिण्याम् । चतुर्विशतिजिनस्तवनम्, सहस्रलिङ्गसरोवरस्य प्रशस्तिश्चानेन विनिर्ममे । (२३) अमरचन्द्रमूरिः ।
अणहिलपत्तनासन्नवर्त्तिनि वायट महास्थाने परपुरप्रवेशादिविद्यासम्पन्न श्रीजीवदेवमू रिसन्ताने जिनंदत्तमूरेः शिष्योत्तमोऽयं प्रज्ञाल
८८
( ५१ )
- सुमतिनाथचरित्रान्ते ।
१ अस्य गुगदोषस्त्ररूपं तु व्यावर्णितं श्रीरामचन्द्र त्रिवृत्तान्तेऽस्माभिः । २ परकायाप्रवेशादिवृत्तमस्य विज्ञेयं पद्मानन्दमहाकाव्यप्रशस्तेः । ३ व्यावर्णितं वृत्तमस्य सविस्तरं चतुर्विंशतिप्रबन्धे ( प्रबन्धकोषे ) तथापि दीयतेऽत्र रत्नशेखरसूरिविरचिता चार प्रदीपान्तर्गत किञ्चित्देवस्याद्यः सुतो महोधरो देशान्तरभ्रमी दिक्पटैर्दीक्षितः सूरिपदे न्यस्तः परकायप्रवेशादिविद्याश्च दत्ताः, द्वितीयः सुतो महीपालः भ्रातृवियोगादात्तदीक्षः श्वेताम्बराचार्यो जज्ञे । द्वयोर्मिलने मात्रा चाहाराशुद्वाक्या बोधितो दिगम्बराचार्यः श्वेताम्बरो जज्ञे । सूरित्वे जीवदेवेतिति नाम । स यतिपञ्चशतीपरिवारो व्याख्याक्षणागत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org