________________
प्रस्तावना।
(४१)
अद्यावधि प्रसिद्धिमागता सुरिशिरोमणेरस्य कृतिततिस्त्वेवम् ।
(सवृत्ति ) परिशिष्टपर्व काव्यानुशासनम्
अर्हनीतिः छन्दोऽनुशासनम्
सप्तसन्धानमहाकाव्यम् लिङ्गानुशासनम्
द्वयाश्रयमहाकाव्यम् (स.) वादानुशासनम् (2)
कुमारपाल , (प्रा.) धातुपारायणम्
वीतरागस्तोत्रम् महार्णवन्यासः
महादेवस्तोत्रम् त्रिषष्टिशलाकापुरुषचरित्राणि अर्हन्नामसहस्रसमुच्चयः अन्ययोगव्यवच्छेदद्वात्रिंशिका प्रमाणमीमांसा अयोगव्यवच्छेदिका द्वात्रिंशिका योगशास्त्रम् (सवृत्ति) अभिधानचिन्तामणिः ( सवृत्तिः ) देशीयनाममाला (सवृत्तिः) १ व्याकरपं पञ्चाङ्गं प्रमाणशास्त्रं प्रमाणमीमांसा ।।
छन्दोऽलङ्कतिचूडामणी च शास्त्रे विभुव्येधित ॥ एकार्थानेकार्था देश्या निर्घण्ट इति च चत्वारः । विहिताश्च नामकोशा भुवि कवितानटयुपाध्यायाः ॥ त्र्युत्तरषष्टिशलाकानरेशवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं विदधे जगदुपकृतिविधित्सुः ॥ लक्षणसाहित्यगुणं विदधे च द्याश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः स वीतरागस्तवानां च ॥ इति तद्विहितप्रन्थसङ्ख्यैव नहि विद्यते । नामापि न विदन्त्येषां माशा मन्दभेधसः ॥
.. -प्रभावकचरित्रे श्लो. ८३२ तः ८३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org