________________
Jain Education International
जिनदत्तसूरेः
वादिदेवसूरेः
हेमचन्द्रसूरेः
( ०8)
For Personal & Private Use Only
MD 39 vdo
जन्मसंवत् ११३२ ११४३,
११४५ जन्मस्थलम्
धवलककपुरम्(गूर्जरदेशे) मद्दाहृतमू(गूर्जरदेशे) | धन्धूकपुरम् (गूर्जरदेशे) ३ जन्मनाम
पूर्णचन्द्रः
चङ्गदेवः ४ शातिः क्षपणकभक्ता(हुंबडवणिक) प्राग्वाटवणिक्
मोढवणिक् पिता वाछिगः
वोरनागः चच्चः (चाचिगः) माता बाहडदेवी
जिनदेवी चाहिणी (पाहिनी) दीक्षासंवत्
११५० (४) ८ दीक्षानाम
सोमचन्दः रामचन्द्रः
सोमचन्द्रः ९ दीक्षागुरुः धर्मदेवोपाध्यायः मुनिचन्द्रसूरिः देवचन्द्ररिः १० गच्छनाम
प: (खरतरः) विधिपथः (खरतरः)
बृहद् (वड) गच्छ: पूर्णतल्लगच्छ: ११ सूरिपदसंवत् १२ परिचितनृपः अर्णोराजः
सिद्धराजा सिद्धराज-कुमारपालो १३ स्वर्गमन संवत्
१२२६
१२२९ १४ स्वगमनस्थलम् अजयमेरुदुर्गः
अणहिलपाटक(पत्तन)म् १५ पट्टधरः
जिनचन्द्रसूरिः भद्रेश्वसूरिः - रामचन्द्रसूरिः १६ मुख्यकृतिनाम | गणधरसार्धशतकम् स्याद्वादरत्नाकरः सिद्धहेमशब्दानुशासनम्
जैनस्तोत्रसन्दोहे
-
११७४
wwwwwwwww
www.jainelibrary.org