SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम् । (४०५) सहे नान्यं धर्म नृपसदसि जल्पव्रजमहे ___ महेश ! त्वं तस्मान्मयि कुरु दयां शश्वदुदयाम् ॥९७॥ भयं सर्वं याति क्षयमुदयति श्रीः प्रतिदिनं विलीयंते रोगा लसति शुभयोगादपि सुखम् । महाविद्यामूलं सततमनुकूलं त्रिभुवना भिराम ! त्वन्नाम स्मरणपदवीमृच्छति यदि ॥ ९८ ॥ नमदमर्त्यकिरीटमणिप्रभापटलपाटलपादनखत्विषे ।। गलितदोषवचोधुतपाप्मने शुभवते भवते भगवन् ! नमः ॥९९॥ सुरतरुः फलितो मम साम्प्रतं विगलतोऽपि च दुष्कृतसञ्चयः । सुरमणी रमणीयभवन्नुतेः करतले रतलेपहरालठत् ॥१०॥ दिशति कार्मणमीश ! शिवश्रियः प्रियसमागमहेतुरनुत्तरः । विजयते विहितोत्कटसङ्कटव्युपरमा परमा तव संस्तुतिः ॥१०१॥ तव मतं यदि लब्धमिदं मया किमपरं भगवन्नवशिष्यते ? । सुरमणौ करशालिनि किं धनं स्थितमुदीतमुदीश ! पराङ्मुखम् ॥ सर्पत्कंदर्पसर्पस्मयमथनमहामंत्रकल्पेऽवकल्पे प्रत्यक्षे कल्पवृक्षे परमशुभनिधौ सत्तमोहे तमोहे । निर्वाणानंदकंदे त्वयि भुवनरवौ पावना भावना भा ध्वस्तध्वांते समग्रा भवतु भवतुदे सङ्गता मे गतामे ॥१०॥ प्रसीद सद्यो भगवन् ! अवयं हरस्व पुण्यानि पुषाण भर्तः !। स्मर्तव्यतामेति न कश्चिदन्यस्त्वमेव मे देव ! निषेवणीयः ॥१०४॥ हरिदंतिसरीसृपानलप्रधनाम्भोनिधिबंधरोगजाः । न भियः प्रसरंति देहिनां तव नामस्मरणं प्रकुर्वताम् ॥ १०५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy