________________
(४०४) जैनस्तोत्रसन्दोहे। [श्रीयशोषिजयकिमावर्तः श्वभ्रं गिरिशगिरिगौरीशशशभृत्
त्रिपिण्डी डिण्डीरद्युतिमुपगता नास्ति किमिह ॥ ६६ ॥ प्रयोगेऽस्मिन् विश्वे प्रसरति भवत्कोतिरनिशं
रसैस्तुङ्गा गङ्गा गिरिशगिरिशीतांशुविशदा । परेषां निःशेषा जिनवर ! कुकीर्तिश्च यमुना
घनाम्भोदश्यामा ननु महसहस्रापतदिह ॥ ६७ ॥'
....
कथा का ते ख्यातेः कृतविपुलसातेश्वर ! भवत्
प्रभावादन्येषामपि भवति नो कूटघटना । न कः प्राणी वाणीरसहृतजगन्मानसतृषं
श्रयेत त्वां नाथं दलितधनमायामृषमतः ॥ ९४ ॥ भवान् चक्री कर्मव्रजविकटवैताढ्यघटितं
कपाटं ग्रन्थ्याख्यं सुपरिणतिदण्डाद् विघटयन् । प्रतीर्योद्यवीर्यो जयति सकलासद्ग्रहजलं
प्रपूर्णेच्छम्लेच्छवजसदृशमिथ्यात्वविजयात् ॥ ९५ ॥ मता देवाः सुभ्रूस्तनजघनसेवासु रसिका
महादम्भारम्भाः प्रकृतिपिशुनास्तेऽपि गुरवः । दयाहीनो धर्मः श्रुतिविदितपीनोदय इति
प्रवृद्धं मिथ्यात्वं सुसमयघरट्रैर्दलितवान् ॥९६ ॥ परं देव ! त्वत्तो न खलु गणयामि क्षणमपि
त्वदादिष्टादिष्टाद् गुरुमपि पथः प्रच्युतमिह । १ इतः परं त्रुटितमस्ति त्रिनवति लोकपर्यन्तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org