________________
वाचकविरचितम् ] श्रीगोडी पार्श्वजिनस्तवनम् । ( ४०३ )
भृशं फेनायन्ते हतमदनसेना गुणगणाः तवोच्चैः कैलाशद्यतिमदभिदायां सुनिपुणाः
गुणास्ते ते हंसा त्रिजगदवतंसायित ! चिरं भजंते ये ध्यानामृतरसभृतं मानसमदः । भिदां तन्वन्त्येते बत परयशोमौक्तिकगणैः
कृताहाराः स्फारा न किमु पयसोर्दोषगुणयोः ॥ ५७ ॥
9
....
Jain Education International
....
....
....
विधिः कारं कारं गणयति नु रेखास्तव गुणान् सुधाबिन्दोरिन्दोर्वियति विततास्तारकमिषाः । प्रतिश्यामायामान् व्रजति न विलासोऽस्य निधनं ततो रिक्ते चन्द्रे. पुनरपि निधत्तेऽमृतभरम् महो राहोर्नाहोम लिनमलिपङ्क्तिश्च धवला
बलाकामाकारा द्विकवृकपिकानामनुसृताः । न शैलाः कैलाशा इव किमभवन्नञ्जनमुखा
भृशं विश्वं विश्वं शिसयति भवत्कीर्तिनिकरे ॥ ६४ ॥ यशोभिस्तेऽशोभि त्रिजगदतिशुभ्रैर्भृशमित
स्तिथिः सा का राका तिथिरिह न या हन्त ! भवति । कुहूर्नाम्नैवातः पिकवदनमातत्यशरणं
श्रिता साक्षादेषा परवदनवेषा विलसति यशोदुग्धाम्भोधौ भवति तब मीनाकृति नभो ध्रुवं स्फारास्तारा जलकणतुलामीश ! दधते ।
१ अतः परं विशीर्णानि पद्यानि पञ्च ।
For Personal & Private Use Only
॥५६॥
॥ ६३ ॥
॥ ६५ ॥
www.jainelibrary.org