________________
जनस्तोत्रसन्दोहे |
भवद्ध्यानस्नानप्रकृतिसुभगं मे सुहृदयं पवित्रा चित्रा मे तव गरिमनुत्या भवतु गीः । प्रणामैः सच्छास्तव भवतु कायश्च सततं
त्वदेकस्वामित्वं समुदितविवेकं विजयताम् अनत्वख्यातिं वहसि महसा पीनसुषमां
क्षमां विद् भूयः फणमणिवृणिध्वस्ततिमिरः । तथाप्येतच्चित्रं क्षणमपि न कृ (तृ) ष्णाश्रयणकृत् न वाधो निर्बाध वसतिमितसिद्धिर्वितमुषे ॥ ५२ ॥ पोषा दोषास्त्वयि गुणगंगा: क्लृप्तशरणा गतक्षोभा शोभा हृदयमपि लोभादुपरतन् । त्विषां पात्रं गात्रं वदनमतिलावण्यसदनं
( ४०२ )
तवाक्षुद्रा मुद्रामृतरसकिरः पर्षद गिरः विना बाणैर्विश्वं जितमिह गुणैरेव भवता
विना रागं चित्तं भुवनभविनां रञ्जितमपि । विना मोहं मुग्धः श्रित बुधविनाङ्गीकृतशिवो
[ श्रीयशोविजय
विरूपाक्षाकारं विगलितविकारं विजयसे गुणास्ते स्पर्द्धन्ते प्रसृमरशरच्चंद्रनिकरान्
कथं व्यक्तं रक्तं भवति हृदयं तैर्भभृताम् । कठोरं चेतस्ते यदपि कुलिशाद् घोरनियमे
कथं विश्वे विश्वेश्वर ! कृपाकोमलमदः मुनीनां ध्यानाब्धौ तव मुखविधोर्दर्शनरसात् तरङ्गैरिङ्गद्भिः प्रशमरससंज्ञैः प्रसृमरैः ।
Jain Education International
For Personal & Private Use Only
॥ ५१ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५५ ॥
www.jainelibrary.org