SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम् । ( ४०१ ) न किं ते भाषन्ते विषतरुपु कल्पद्रुतुलनां प्रलापाः पापानां सपदि मदिरापानजनिताः ॥ ४५ ॥ निशाभ्यः प्रत्यूषे विफलबदरीभ्यः सुरतरौ विषेभ्यः पीयूषे चुलुकसलिलेभ्यो जलनिधौ । गिरिभ्यः स्वर्णाद्रौ करिणि हरिणेभ्यः खलु यथा तथान्येभ्यो नाथ ! त्वयि गुणसमृद्धेरतिशयः मुखं ते निस्तन्द्रं जितसकलचंद्र विजयते कृपापात्रे नेत्रे हसितकजपत्रे विलसतः । त्वदङ्को वामाक्षीपरिचयकलङ्कज्झित इति प्रभो ! मूर्तिस्फूर्तिस्तव शमरसोल्लासजननी तरी संसाराब्धेर्भुवनभविनां निर्वृतिकरी सदा सद्यः प्रोद्यत्सुकृतशतपीयूषलहरी | जरीजृम्भड्डम्भत्रिदशमणिकांतिस्मयहरी वरीवर्ति स्फूर्तिर्गतभव ! भवन्मूर्तिनिलया इमां मूर्तिस्फूर्ति तव जिन ! समुद्वीक्ष्य सुदृशां सुधाभिः स्वच्छंदं स्नपितमिव वृंदं ननु दृशाम्। दृष्टीनां दृष्टिर्भवति विषदिग्धेव किमतो विना घूकं प्रीतिर्जगति निखिले किं न तरणे : ? ॥४९॥ इमां मूर्ति स्फूर्ति तत्र जिन ! गतापायपटलं नृणां द्रष्टुं स्पष्टं सततमनिमेषत्वमुचितम् । न देवत्वे ज्यायो विषयकलुषं केवलमदो निमेषं निःशेषं विफलयतु वा ध्यानशुभदृकू Jain Education International For Personal & Private Use Only ॥४६॥ 1180 11 ॥ ४८ ॥ 1140 11 www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy