________________
वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तवनम् । ( ४०१ )
न किं ते भाषन्ते विषतरुपु कल्पद्रुतुलनां
प्रलापाः पापानां सपदि मदिरापानजनिताः ॥ ४५ ॥ निशाभ्यः प्रत्यूषे विफलबदरीभ्यः सुरतरौ
विषेभ्यः पीयूषे चुलुकसलिलेभ्यो जलनिधौ । गिरिभ्यः स्वर्णाद्रौ करिणि हरिणेभ्यः खलु यथा तथान्येभ्यो नाथ ! त्वयि गुणसमृद्धेरतिशयः मुखं ते निस्तन्द्रं जितसकलचंद्र विजयते
कृपापात्रे नेत्रे हसितकजपत्रे विलसतः । त्वदङ्को वामाक्षीपरिचयकलङ्कज्झित इति
प्रभो ! मूर्तिस्फूर्तिस्तव शमरसोल्लासजननी तरी संसाराब्धेर्भुवनभविनां निर्वृतिकरी
सदा सद्यः प्रोद्यत्सुकृतशतपीयूषलहरी | जरीजृम्भड्डम्भत्रिदशमणिकांतिस्मयहरी
वरीवर्ति स्फूर्तिर्गतभव ! भवन्मूर्तिनिलया इमां मूर्तिस्फूर्ति तव जिन ! समुद्वीक्ष्य सुदृशां
सुधाभिः स्वच्छंदं स्नपितमिव वृंदं ननु दृशाम्। दृष्टीनां दृष्टिर्भवति विषदिग्धेव किमतो
विना घूकं प्रीतिर्जगति निखिले किं न तरणे : ? ॥४९॥ इमां मूर्ति स्फूर्ति तत्र जिन ! गतापायपटलं
नृणां द्रष्टुं स्पष्टं सततमनिमेषत्वमुचितम् । न देवत्वे ज्यायो विषयकलुषं केवलमदो निमेषं निःशेषं विफलयतु वा ध्यानशुभदृकू
Jain Education International
For Personal & Private Use Only
॥४६॥
1180 11
॥ ४८ ॥
1140 11
www.jainelibrary.org