________________
(४००) जैनस्तोत्रसन्दोहे। [श्रीयशोविजयस्फुरस्कैवल्यश्रीपरिणयनदिव्योत्सवमिव
त्रिलोकीलुण्टाकस्मरजयरमाताण्डवमिव । सदा धामस्थामप्रसरमिव शंसन्नतितरां
तवाकाशेऽकस्मात् स्फुरति पुरतो ' दुन्दुभिरवः । ॥४०॥ परं चिन्हं विश्वत्रितयजयदिव्यव्यवसितेः
कृतव्यापत्तापत्रयविलयसौभाग्यनिलयः । धृतं हस्तैः शस्तैत्रिदशपतिभिः प्रेमतरलै
भवन्मौलौ 'छत्रत्रय' मतितरां भाति भगवन् ! ॥४१॥ विलासो नारीणामिह खलु पराभूतिरुदिता
प्रसिद्धा चान्येषां तव च परमोहव्यवसितिः । इदं सर्वं साम्यं तदपि तव तैर्नैव तुलनां
सहर्ष भाषन्ते परमकवयः कौतुकमदः ॥ ४२ ॥ अपारव्यापारव्यसनरसनिर्माणविलय
स्थितिक्रीडाव्रीडा न खलु तव विश्वे विलसति । न कोपं नारोपं न मदमदिरोन्मादमनिशं __न मोहं न द्रोहं कलयसि निषेभ्योऽसि जगतः ॥ ४३ ॥ भवेद् भूतावेशः परतनुनिवेशः कथमहो!
परेषां संक्लेशः स्फुरति हि महामोहवशतः । न चेदेवं देवं यदि चपलयेनमरचना
विलीना दीनासौ तदिह भुवनेऽधीरिमकथा ॥ ४४ ॥ त्वदौपम्यं रम्यं यदि हतधियो ! हन्त ! ददते
परेषामुल्लेखात् प्रकृतहितदानस्य जगति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org