________________
वाचकविरचितम् ] श्रीगोडीपार्श्वजिनस्तोत्रम्। ( ३९५ ) प्रसर्पदानाम्भःसुभगकरटानां करटिनां
घटा तस्य द्वारि स्फुरति सुभटानामपि न किम् ? ॥१२॥ . महालोभक्षोभव्यसनरसिकं चेतसि यदि
स्फुरेद् वारं वारं कृतभवनिकारं त्वदभिधम् । तमोहासादासादितततविकासाय मुनये
तदा मायाकाया न खलु निखिला द्रुह्यति निशा ॥१३॥ स्थलीषु प्रभ्रष्टान् शिवपथपथः सङ्घभविनो
विना त्वामन्यः कः पथि नयति दीपानुकृतिभिः । प्रभावादुद्भूतस्तव शुचिरितः कीर्तिनिकरः
करोत्यच्छं स्वेच्छं कलिमलिनमन्हाय भुवनम् ॥ १४ ॥ विलोलैः कल्लोलैर्जवनपवनैर्दुर्दिनशता
हतोद्योतैः पोतैनिकटविकटोद्यज्जलचरैः ।। जनानां भीतानां त्वयि परिणता भक्तिरवना (नौ)
जगद्वन्धो ! सिन्धोर्नयति विलयं कष्टमखिलम् ॥ १५ ॥ अटव्यामेकाकी नतनिखिलनाकीश ! पतितो
वृतायां कीनाशैरयि ! (रिव)हरिकरिव्याघ्रनिकरः । जनस्तत्पूतात्मा भवन इव भीतिं न लभते
मनश्चेत् त्वन्नामस्मरणकरणोत्कं वितनुते ॥ १६ ॥ जपन्तस्त्वन्नाम प्रतिदशमि मन्त्राक्षरमयं
दशानामाशानां श्रियमुपलभन्ते कृतधियः । दशाप्याचाम्लैस्तु त्रिदशतरवः सन्निदधते - कृतैः किं वा न स्याद् दशनिरयवासार्तिविलयः ॥ १७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org