________________
( ३९४ )
जैनस्तोत्रसन्दोहे |
[ श्रीयशोविजय
रिपुर्वा मित्रं वा द्वयमपि समं हन्त ! सुकृतो-ज्झितानां किं ब्रमो जगति गतिरेषास्ति विदिता ॥ ७ ॥ दृशां प्रान्तैः कान्तैर्नहि वितनुषे स्नेहघटनां प्रसिद्धस्ते हस्ते न खलु कलितोऽनुग्रहविधिः । भवान् दाता चिन्तामणिरिव समाराधनकृतामिदं मत्वा सत्वा दधति तव धर्मे दृढरतिम् स सेवाहेवाकैः श्रित इह परैर्यः शुभकृते
नियन्ता हन्तायं सजति गृहिर्णी गाढमुरसा । भवेदस्मात् कस्मात् फलमनुचितारम्भरभसालतावृद्धिर्न स्याद् दवदहनतो जातु जगति ॥ ९॥ प्रदीपं विद्यानां प्रशमभवनं कर्मलवनं
महामोहद्रोहप्रसरदवदाने (ते) न विदितम् । स्फुटानेकोद्देशं शुचिपदनिवेशं जिन ! तवो
पदेशं निःक्लेशं जगदधिप ! सेवे शिवकृते ॥ १० ॥ अगण्यैः पुण्यैश्चेत् तव चरणपङ्केरुहरजः
शुचिश्लोका लोकाः शिरसि रसिका देव ! दधते । तदा पृष्ठाकृष्टा धृतधृतिरमीषां कृतधिया
मविश्रान्तं कान्तं त्यजति न निशान्तं जलधिजा ॥११॥
उदारं यस्तारं तव समुदयत्पूषविलसन्मयूषे प्रत्यूषे जिनप ! जपति स्तोत्रमनिशम् ।
१ मुद्रण पुस्तिकाया विनिष्टे पत्रे विशीर्ण पद्यपञ्चकम् ॥
Jain Education International
॥ ८ ॥
For Personal & Private Use Only
www.jainelibrary.org