SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ( ३९४ ) जैनस्तोत्रसन्दोहे | [ श्रीयशोविजय रिपुर्वा मित्रं वा द्वयमपि समं हन्त ! सुकृतो-ज्झितानां किं ब्रमो जगति गतिरेषास्ति विदिता ॥ ७ ॥ दृशां प्रान्तैः कान्तैर्नहि वितनुषे स्नेहघटनां प्रसिद्धस्ते हस्ते न खलु कलितोऽनुग्रहविधिः । भवान् दाता चिन्तामणिरिव समाराधनकृतामिदं मत्वा सत्वा दधति तव धर्मे दृढरतिम् स सेवाहेवाकैः श्रित इह परैर्यः शुभकृते नियन्ता हन्तायं सजति गृहिर्णी गाढमुरसा । भवेदस्मात् कस्मात् फलमनुचितारम्भरभसालतावृद्धिर्न स्याद् दवदहनतो जातु जगति ॥ ९॥ प्रदीपं विद्यानां प्रशमभवनं कर्मलवनं महामोहद्रोहप्रसरदवदाने (ते) न विदितम् । स्फुटानेकोद्देशं शुचिपदनिवेशं जिन ! तवो पदेशं निःक्लेशं जगदधिप ! सेवे शिवकृते ॥ १० ॥ अगण्यैः पुण्यैश्चेत् तव चरणपङ्केरुहरजः शुचिश्लोका लोकाः शिरसि रसिका देव ! दधते । तदा पृष्ठाकृष्टा धृतधृतिरमीषां कृतधिया मविश्रान्तं कान्तं त्यजति न निशान्तं जलधिजा ॥११॥ उदारं यस्तारं तव समुदयत्पूषविलसन्मयूषे प्रत्यूषे जिनप ! जपति स्तोत्रमनिशम् । १ मुद्रण पुस्तिकाया विनिष्टे पत्रे विशीर्ण पद्यपञ्चकम् ॥ Jain Education International ॥ ८ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy