________________
वाचकविरचितम् ] श्रीशमीनपार्श्वस्तोत्रम् ।
कल्पद्रुमोद्य फलितो लेभे चिन्तामणिर्मया । प्राप्तः कामघटः सद्यो यज्जातं तव दर्शनम् ॥२॥ क्षीयते सकलं पापं दर्शनेन जिनेश ! ते ।
तृण्या प्रलीयते किं न ज्वलितेन हविर्भुजा ? ॥३॥ मूर्त्तिः स्फूर्तिमती भाति प्रत्यक्षा तव कामधुक् ।
सम्पूरयन्ती भविनां सर्वै चेतः समीहितम् ॥ ४ ॥ लोचने लोचने ह्येते ये त्वन्मूर्तिविलोकिनी ।
यद् ध्यायति त्वां सततं मानसं मानसं च तत् ॥५॥ सती वाणी च सा वाणी या त्वन्नुतिविधायिनी ।
arat त्वत्पाद मौलिमौलिः स एव हि ॥ ६॥ मुखस्फूर्ति तवोद्वीक्ष्य ज्योस्नामिव विसृत्वरीम् ।
मुखानि कैरवाणीव हसन्ति नियतं सताम् ॥ ७ ॥ घटी पटीयसी सैव तद् गलदवृजिनं दिनम् ।
समयोऽसौ रसमयो यत्र त्वद्दर्शनं भवेत् ॥ ८ ॥ श्रीशमीनाभिधः पार्श्वः पार्श्वयक्षनिषेवितः ।
इति स्तुतो वितनुतां यशोविजयसम्पदम् ॥ ९ ॥
( ३९३ )
[ ११९ ] श्रीगोडीपार्श्वस्तवनम् ।
१
स्मरः स्मारं स्मारं भवदवथुमुच्चैर्भवरिपोः पुरस्ते चेदास्ते तदपि लभते तां बत दशाम् ।
Jain Education International
For Personal & Private Use Only
॥ ६ ॥
www.jainelibrary.org