SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ वाचकविरचितम्] श्रीशलेश्वरपायजिनस्तोत्रम्। ( ३८३) त्वत्तो न तीर्थेश ! परः कृपालमत्तः कृपापात्रमपीह नान्यः । अतोऽस्ति योग्योऽवसरः कृपाया ब्रुके किमन्यजगदीशितारम् ॥२५॥ अथास्ति चेदेष जनः समन्तुस्तथाप्यहो! ते किमुपेक्षणीयः ।। सकण्टक किं न सरोजखण्डमुन्मीलयत्यंशुभिरंशुमालये २६॥ कृपावत न स्वकृतोपकारे सदोषनिदोषविचारणास्ति। समं पनः सिञ्चति काननेषु निम्बं चा चूतं च धनाभिरद्भिः ॥२७॥ मुखं प्रसन्न हसितेन्दुबिम्ब नेत्रे कृपा जितक्मपत्रे । पासवस्था च तनुः प्रशान्ता न योगमुद्रापि तवाप्युताः ॥२८॥ त्वद्योगमुद्रामपि वीक्षमाणाः प्रशान्तवैराः पुरुषा भवन्ति । विशिष्य वक्तुं कथमीश्महे तत् तवान्तरङ्ग प्रशमप्रभावम् ॥२९॥ मूर्तिस्तव स्फूर्तिमती जनातिविध्वंसिनी कामितचित्रवल्ली । विश्वत्रथीनेत्रचकोरकाणां तनोति शीतांशुरुचां विलासम् ॥ ३० ॥ फणामणीनां घृणिभिर्भुवीश ! मूर्तिस्तवाभाति विनीलकान्तिः । उद्भिन्नरक्ताभिनवप्रवालप्ररोहमिश्रेव कलिन्दकन्या ॥ ३१ ॥ तवेश! मौलो रुचिराः स्फुरन्ति फणाः फणीन्द्रप्रवस्स्य सप्त । तमोभरं सप्तजगज्जनानां धृता निहन्तुं किमु सप्त दीपाः ॥३२॥ बन्मौलिविस्फारफणामणीनां भाभिर्विनिर्यत्तिमिरासुः दिक्षु । स्वकान्तिकीर्तिप्रशमात् प्रदीपाः शिखामिषात् खेदमिकोगिरन्ति । ध्यामामले सप्तभयेन्धनानि हुतानि तीवाभयभावनामिः । इतीव किं शंसितुमीश ! दधे मौलौ त्वया सप्तफणी जनेभ्यः ॥३४॥ १ विना त्वरज्ञामपि। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy