SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ (३८४) जैनस्तोत्रसन्दोहे। [श्रीयशोविजय अष्टापि सिद्धीर्युगपत् प्रदातुं किमष्ट मूर्तीस्त्वमिहानतामाम् । सप्तस्फुरदीप्तफणामणीनां क्रोडेषु सक्रान्ततनुर्दधासि ॥ ३५ ॥ यद्येकनालानि समुल्लसेयुः सरोवरे कोकनदानि सप्त । तदोपमीयेत तवेश ! मौलौ तैरुच्चकैः सप्तफणी प्रदीप्रा ॥३६॥ . भवेषु तीर्थेश ! चतुर्षु सारं मानुष्यकं यत्र तवास्ति सेवा । श्लाघ्यो हि शैलेषु सुमेरुरेव यत्राप्यते कल्पमहीरुहश्रीः ॥ ३७ ॥ नृजन्म दुःखैकगृहं मुनीन्द्रः प्रशस्यते त्वत्पदसेवयैव । सौरभ्यलोभात् सुधियः फणीन्द्ररप्यावृतं चन्दनमाद्रियन्ते ॥३८॥ अवाप्य मानुष्यकमप्युदारं न येन तेने तव देव ! सेवा । उपस्थिते तेन फले सुरन्द्रोः करार्पणालस्यमकारि मोहात् ॥३९॥ जनुर्मनुष्यस्य दिवः शतेन क्रोणामि चेन्नास्मि तदाप्यविज्ञः । यत्र त्वदाज्ञाप्रतिपत्तिपुण्यादमुत्र तज्जैत्रमहोदयाप्तिः ॥ ४० ॥ स्तोमैः सुमानां तव देव ! पूजा पूज्यत्वहेतुर्जगतां जनानाम् । भवत्तनौ स्नात्रजलाभिषेक: साक्षादयं पुण्यसुरद्रुसेकः ॥ ४१ ॥ गुणैस्त्वदीयैर्ग्रथितां स्तुतिस्रजं स्वयं च ये कण्ठगतां वितन्वते । अभङ्गसौभाग्यवशीकृता इव श्रियो वरीतुं परितो भ्रमन्त्यमुम् ।। विनोदवत् त्वन्नुतिगोचरं मनो धनोत्सवे मन्नयने त्वदीक्षिणी । त्वविनम्रो मम मौलिरालयः श्रियः प्रियस्त्वज्जपविस्तरःकरः ॥४३॥ त्वदास्यसंवीक्षणशर्मवञ्चिते नयोज्झितानां नयने निरर्थके । भवत्कथाकर्णनरागहीनयोर्न भारतोऽन्यत् फलमस्ति कर्णयोः ॥४४॥ पुष्पाणि पाणिर्न ललौ यदीयस्त्वदीयपूजाविधये प्रमादात् । अमुष्य दूरे भवदुःखहानिर्भाग्योज्झितस्येव सुवर्णखानिः ॥४५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy