SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ (२७८) मस्लोवो | [ १६ ] श्रीमन्त्रअधिराजस्तोत्रम् | सर्वातिशयसम्पूर्णान् ध्यात्वा सर्वजिनाधिपान् । पञ्चवर्णान् पश्ञ्चरूपविषय द्रुमकुञ्जरान् चतुगांत्राँश्चतुर्वकाँश्चतुर्विंशतिसञ्ज्ञितान् । जैन सर्वाङ्गेषु रक्षां कुर्बे दुःखौघनाशिनीम् शिरो मे वृषभः पातु भालं श्री अजितः प्रभुः । पातां मे श्रीजिनौ नेत्रे शम्भवश्चाभिनन्दनः सुमतिः सुसीमजन्मा च श्रवणौ मम रक्षताम् । सुपार्श्वो रक्षतु घ्राणं मुखं चन्द्रप्रभः प्रभुः रसनां सुविधिः पातु कण्ठं श्रीशीतलो जिनः । स्कन्धं श्रेयांसः श्रीवासुपूज्यश्च विमलो भुजौ अनन्तश्रीधर्मनाथ सतां मे करपल्लवौ शान्तिर्मे हृदयं रक्षेन्मध्यं नाभिं च कुन्थ्वरौ मल्लि कटी सत्किनी (?) च रक्षतान्मुनिसुव्रतः । नमिर्जानुद्वयं पायान्नेमिर्जाद्वयं पुनः श्रीपार्श्वो वर्द्धमानश्च रक्षतान्मे पदद्वयम् । चतुर्विंशतिरूपोऽव्यादर्हन्मे सकलं वपुः एतां जिनबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री निर्व्याधिर्विजयी भवेत् Jain Education International For Personal & Private Use Only ॥१॥ રા ॥३॥ ॥४॥ श्री ॥६॥ ॥७॥ 11211 11811 www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy