________________
विरहिताः ] श्रीविविधतीर्थस्तुतयः। ( ३७७ ) सिरिआइनाहं मणलोअणाणमाणंदयारिं भुवत्तयस्स । सोहग्गसारं सिरिनेमिनाहं नमामि तित्थेसरि अब्बुअम्मि ॥२०॥ उत्तुंगपासायवडिंसरूवं कुमाररण्णो किर मुत्तपुण्णं । सिरिअजिअसामी पयसुप्पवित्तं तित्थं जयउ तारणदुग्गयंमि ॥२१॥ नाभेयदेवं सिरिसंतिनाहं नेमिं जिणं पासजिणं च वीरं। अणंतनाणाइगुणाण ठाणं सरेमि आरासणनयरतित्थे ॥२२॥ निच्चोअएणं उइआणि निच्चोनिच्चाणि तित्थेसु जयम्मि जाई । जिणिंदबिबाणि नयाणि ताणि हरंतु मे मोहमहंधयारं ॥२३॥ नमंसई जो जिणविंदमेवं लद्रूण सो बोहिसुजाणवत्तं । *भवं भवं भूरिकिलेसजालं तरिउं सुहेणं सिवदीवमेइ ॥२४॥ भत्तीइ नामागिइदव्वभावजिणा थुआगंतगुणाभिरामा। नराण तारंतु भवोअहीओ बोहिप्पयाणा जगबंधवा य ॥२५॥ जो अत्थओ वीरजिणेण वुत्तो अणुग्गहत्थं गणहारिबद्धो। जो आगमो तत्तपयत्थदंसी हवउ जियाणं जयदीवउ व्व ॥२६॥ विग्धोवसंतिं च समाहिदाणं कुणंतु देवा जिणपायभत्ता । सम्मत्तचित्ता जिणचंदआणारयाण धम्मावसम्मि सम्मं ॥२७॥ दुवीसबत्तीसदसिदिएहिं मेरुम्मि जम्मस्स कओभिसेओ । नेमिस्स जीए सुअपंचमीए तवेण तं नाणकए निसेवे ॥२८॥
.
* एतदन्त्यपद्यत्रयेण समं पठयते तदा स्तुतयो भवन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org