________________
( ३७६) जैनस्तोत्रसन्दोहे। कितनामजयउ चिरं तं भुवर्णमि तित्थं सित्तुंजयं सव्वभिहापहाणं । . . . जहि संथुओ आइजिणो जणाणं दुहा महाणंदसिरिं करेइ ॥१०॥ वयनाणसिद्धिप्पमुहूसवेहिं जं पाविश्र नेमिजिणेसरस्स । तं भव्वजीवा सिवसुक्खहेउं झाएह उज्जितगिरि सुतित्थं ॥११॥ . जंबूविदेहम्मि नमामि सीमंधरं च जुगर्मिधरनामधेयं । बाहुं सुबाहुं च चउप्पयारं पयासयंतं भवियाण धम्मं ॥१२॥ चंदाणणं सूरपहं सुजायं वसहाणणं वजहरं विसालं। अणंतविरिअं च सयप्पहं च वंदे जिणे धाइअसंडि अट्ट ॥१३॥ नेमिप्पहं ईसरचंदबाहुं महभद्ददेवासणदेवकित्तिं । अजेअविरिअं च भुअंगनाहं थुणे जिणे अवि पुक्खरद्धे ॥१४॥ वंदे सयं सत्तरिसंजुभं च उक्किटुकाले जिणनायगाणं । विदेहभरहेरवयाभिहाणं दसपंचकम्मावणिमंडणाणं ॥१५॥ गयसंपयाणा गयलोगनाह जिणाण चऊबीसितिगं सरण्णं । चारित्तसईसणनाणरूवरयणाण हेउं हिअए धरेमि ॥१६॥ चउग्गईदुक्खनिवाररूवं धम्मं दिसंतं चउरूवएणं । जिणं जियाणं वरपाडिहेरं सुरेहि रइओसरणम्मि सेवे ॥१७॥ तित्थाइभेएण परंपराए सिद्धा य जे कम्मखएणणंता। सिरिपुंडरीअप्पमुहा मुणी ते अणोवमं सिद्धिसुहं दिसंतु ॥१८॥ दिणमासनक्खत्तगहाइएहिं जं तुल्लयं सवजिणाण निचं । नं नारायाणंपि सुहप्पयंतं जिगिंदकल्लाणगपंचगं धुणे ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org