________________
चिरहितम् ]
श्रीमन्याधिराजस्तोत्रम् |
पातालभूतलव्योमचारिणश्छद्मकारिणः ।
न द्रष्टुमपि शक्तास्तं रक्षितं जिननामभिः जिनेति जिनभद्रेति जिनचन्द्रेति वा स्मरन् । नरो न लुप्यते पापैर्भुक्तिं मुक्तिं च विन्दते जगजैत्रैकमन्त्रेण जिननाम्नैव रक्षितम् ।
W
ॐ ह्री प्रमुखास्तस्य स्युर्मनीषितसिद्धयः स्वप्ने जैनरक्षामिह प्रभुः ।
यचैनां
( ३७९ )
लिखित्वा धारयेद्यस्तु करस्थाः सर्वसिद्धयः ॥१२॥
वज्रपञ्जरनामेदं यो जैनकवचं पठेत् ।
॥१३॥
अव्याहताङ्गः सर्वत्र लभते जयमङ्गलम् ललाटे दक्षिणस्कन्धे वामस्कन्धे करेऽपि च । वामकक्षौ वामकट्यां जानौ पदतलेऽपि च नाभौ गुह्ये दक्षिणां हि —तले दक्षिणजानुके ।
कटी कक्षे हस्ततले स्तनेषु दक्षिणेषु च वामस्तने चेति मन्त्रवर्णान् सप्तदश स्मरेत् ।
॥१०॥
Jain Education International
॥११॥
For Personal & Private Use Only
॥१४॥
॥१६॥
दृष्टवान्
जिनेन्द्राख्य गुरुः प्रातः प्रबुद्धस्तां तथाऽलिखत् ॥१७॥
७ ७
ॐ ॐ ह्रा ही हूँ है ह्रौं हूँ इः यः क्षः फुट् स्वाहा ए ऐ॥
॥१५॥
अस्य स्तोत्रस्य मन्त्रम् | मन्त्राधिराजाक्षरवर्णयुक्तं तेषां जिनाङ्गेषु निवेशितांङ्गी (?) । वक्ष्ये यथा तत् प्रथमं च तत्र ओमक्षरं नीलरुचिं ललाटे ॥१८॥ ॐ दक्षिणा पुनरेव शोणं वामांसकं हूँ। भज पञ्चवर्णम् । सिन्दूरभं ही स्मर वामहस्ते
ँ
धूम्रवर्णं भण वामकुक्षौ ॥१९॥
www.jainelibrary.org