________________
२४ )
जैन स्तोत्र सन्दोहे |
६ अन्तकृद्दशाङ्गवृत्तिः
३०००
७ अनुत्तरोपपातिकाङ्गवृत्ति: १३३०
८ प्रश्नव्याकरणाङ्गवृत्तिः
९ विपाकाङ्गवृत्तिः
५६३०
३१२५
१० औपपातिकाङ्गवृत्तिः ११ प्रज्ञापना नृतीयप इस ग्रहणी ४०० १२ नेवतत्त्वप्रकरणभाष्यम् गा. १३८ १३ पञ्चनिग्रन्थीप्रकरणम् गा. १३३ १४ हरिभद्रीयपञ्चाशकवृत्तिः १५ षट्स्थानप्रकरगंभाष्यवृत्तिः
१६ विशेषावश्यकभाष्यवृति: ( ? )
१७ हारिभद्रीय गोडशकप्रकरगवृत्तिः ( ! )
१८ देवेन्द्रसूरिकृतशातारिप्रकरणवृत्तिः ( गाथाबद्वा )
१९ जयतिहुयणस्तोत्रम्
२० निगोदषट् त्रिंशिका
२१ पुद्गलषटूत्रिंशिका २२ साधुसमाचारी २३ दोषापहारस्तोत्रम् ( ? ) २१ विविधतीर्थकल्पम् ( ? )*
Jain Education International
पूर्वतना
( अन्या ? )
( सं. ११२४ )
१ यद्यपि भाष्यकृता न क्वापि स्वनाम निरदेशि तथापि ' भाष्यकर्तुः श्रीमदभयदेवसूरेः स्थानाङ्गादिवृत्तिकृतो वचनम् ' इत्युदलेखि टीकाकारेण । २ मुद्रिता तु रत्नसिंहसूरीया ।
३-४ श्री जिनप्रभसूरिकृताभ्यां भिन्ने नवेति न निश्वयः ।
For Personal & Private Use Only
www.jainelibrary.org