________________
प्रस्तावना।
(२३) एतस्य शिष्यनामानि त्वेवमाह चित्रकूटीयमहावीरजिनप्रशस्तौ श्रीजिनवल्लभसूरिःसत्तर्कन्यायचर्चार्चितचतुरगिरः श्रीप्रसन्नेन्दुसूरिः
सूरिः श्रीवर्द्धमानो यतिपतिहरिभद्रो मुनिर्देवभद्रः। इत्याद्याः सर्वविद्यार्णवकलशभुवः सञ्चरिष्णूरुकीर्तिः
स्तम्भायन्तेऽधुनापि श्रुतचरणरमारञ्जिनो यस्य शिष्याः ॥ मुरसुन्दरीकथाकृद्धनेश्वरसाधुः संवेगरङ्गशालाकारजिनचन्द्रमूरिश्वास्य सतीर्थ्यो ।
अस्यैव सूरिशिरोमणेरुपदेशामृतपानपीनमना जिनवल्लभश्चैत्यवासमपहाय त्यागमार्ग भेनिवान् , यदाह धन्यशालिभद्रचरित्रप्रशस्तौ पूर्णभद्रगणिः
आकभियदेवमरिसुगुरोः सिद्धान्ततत्त्वामृतं - येनाज्ञायि न सङ्गतो जिनगृहे वासो यतीनामिति । तं त्यक्त्वा गृहमेधिगेहवसतिं निर्दूषणां शिश्रिये ___ सूरिः श्रीजिनबल्लभोऽभवदसौ विख्यातकीर्तिस्ततः ॥५॥ अस्य कृतिततिस्त्वेवम्- ग्रन्थाग्रम् रचनाकालः
१ स्थानाङ्गवृत्तिः १४२५० वि. सं. १९२० २ समवायाङ्गवृत्तिः ३५७५ , ११२० ३ भगवतीवृत्तिः १८६१६ , ११२८ ४ ज्ञाताधर्मकथाङ्गवृतिः ३८०० , ११२० ५ उपासकदशाङ्गवृत्तिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org