________________
प्रस्तावना।
( २५)
२. आराधनाकुलकम् (गा. ८६) २६ साहम्मियवच्छलकुलम् (गा. २९) २७ वंदगयभासं
गा. ३३ सत्तायामस्य सूरेः स्वर्गमानन्तरं चाभयदेवाचार्यत्य
१०. श्रीजिनवल्लभमूरिः वि. सं. ११३८ वर्षे प्राग्वाटकुलीननेमिकुमारलिखितं कोट्याचार्यकृताया विशेषावश्यकटीकायास्ताडपत्रात्मकमेतदीयं प्राचीनं जीर्णमादर्शपुस्तकमद्याप्युपलभ्यते यत्र श्रीजिनेश्वरमूरिशिष्यत्वमस्य निरदेशि । सूरिरय स्वयमपि स्वीये प्रश्नोत्तरषष्टिशतककाव्येऽष्टसप्ततिकादौ च श्रीजिनेश्वरमूरिभयदेवाचार्य च सत्स्तुतिपात्रं कुर्वन् क्रमेण सद्गुरुत्वमाचार्यत्वं च समसचयत् ।।
विस्तरेण चरितमस्य प्रतिपादितं दृश्यते चारित्रसिंहगणिना सुमतिगणिविनिर्मितगणधरसार्द्धशतकबृहवृत्ते रेव प्रोद्धृते गणधरसार्द्धशतकान्तर्गतप्रकरणे, श्रीजिनदत्तमूरीयगगधरसार्द्धशतकस्य पूर्वोक्तमेव सुमतिगणीयविवरणमुपजीव्य जिनेश्वरसूरिशि-येग वाचकसर्वराजगगिना विरचितायां संक्षिप्तवृतौ, वि सं. १६२९ वर्षे धर्मसागरोपाध्यायविरचिते स्वोपज्ञवृत्तिसमन्वितप्रवचनपरीक्षापरनाम्निकुपक्षकौशिकसहस्रकिरणे,क्षमाकल्याणादिरचितखरतरगच्छंपट्टावल्या
दौ च संक्षिप्तरूपेणातो मात्र प्रपञ्च्यते तत् । .. वि.सं. ११२५ वर्षे जिनचन्द्रमूरिविरचिता संवेगरङ्गशालाऽनेन
. समशोधि ।
___ सूरिघरस्यास्य पट्टधरं जिनदत्तमरिमन्तरेण के केऽन्ये शिष्यवराः समासन्निति न विशेषतो व्यज्ञायि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org