________________
गणिप्रणितः ]
श्रीयुगादिदेवस्तवः |
धम्मि नारिअ सूईवत्थकज्जलसंयोगिईं पश्वस जइ विहु दुट्ठ चित्त कावालिपयोगि
चउवडिमंति अ वाविसत्तकक्करि लहु विक्कय होसो दोलकनंदकुट्टि लिहिऊणय वालय । अवचूरिः ।
वस्त्रेण बध्वा वर्तयित्वा गुर्वभिमन्त्रितवासादि क्षिप्त्वा लपनश्रीमध्ये पतिभक्षणे पतिवश्यम् । अनुक्तमिदम् ॥ श्वेतदुर्वावचाकुष्टं मांसी तगरमेव च । एष कापालिको योगो नरनारीवशंकरः ॥ स्त्रीणां शिरसि दातव्यः पुरुषाणां तु पानतः ( पादयोः ) | अदासो दासतां याति यावज्जीवं न संशयः ॥ षट्पदीयम् ॥ दंताभ्यां गृहीत्वा मस्तकोपरि उच्छाल्य स्मशानघटसत्कपाधरी ठिक्कारिका चूर्णमध्ये क्षेप्याः स्तोकाः उपराठी ठिकरिका मर्दयित्वा छटा क्षिप्यते विप्रयोगः परस्परम् ॥ १३ ॥ “ ॐ नमो अरहंताणं ॐ नमो सिद्धाणं, ॐ नमो अणंतसिद्धाणं सिद्धयोगधराणं सव्वेसिं विज्जाहरपुत्ताणं कथंजलि इमं विज्जा हिरायं पउंजामि इमं मे विज्जा सिज्ज | अरे कालु बाल कालि तुं सरवर रेआवत्तो चोवडि स्वाहा वापीपानीयहा रिदंडगसत्ककर्कर ७ रवौ अनेन मंत्रेणाभिमंत्र्य क्रयाणोपरि मुच्यते ततः शीघ्रं विक्रयो भवति । लाभश्च ।
""
८
६
१४
४
त्ययः 11
१५
३
९
५
Jain Education International
२ ७
१२
११
८
१
हो सो
ल
१० १३
खे कृत्वा इद
मेव द्वितीयं यंत्रं कागदे लिखित्वा नन्दप्रमिततन्तुभिर्दवरकं कृत्वा वालुकोपर बध्यते तदुपशमः । दृष्टप्रॐ नमो ब्राह्मणनुं रक्त क्षत्रियनुं रक चंडालं
(6
दो
ल ल
क क क
( ३६१ )
For Personal & Private Use Only
॥ १३ ॥
इदं यंत्रं लिखि
त्वा वालुको मध्यलकारं तन्मु
www.jainelibrary.org