________________
जैनस्तोत्र सन्दोहे |
तिहुअणमंतभिमंतिऊण चंदणलेवेण य
नाइ तह तुह देव ! देवसमरियपयपंकय ! ॥४॥ अइघणदाढा दंतपंतिवेयणविहुरीकयलोअलक्खसुहकरणपवणसत्तक्खरसंपय ! |
(३५६)
अति नित्तह हंति तं न रविकूकडडुंबह
अवचूरिः ।
अष्टा तथैवाट विन्यस्याक्षरमण्डलम् । तथाष्टशतजापेन ज्वरमेकान्तरादिकम् रिपु-चोर - महिपाल - शाकिनी - भूत-स्तम्भवाम् । अरण्य - पशुजां भीतिं हन्ति बद्धं भुजादिषु पुष्पमालां जपित्वा च मन्त्रेणाष्टशतेन च । प्रक्षिप्ता पात्रकण्ठेषु भूतादीन् स्तम्भयेद् ध्रुवम् गुग्गुलस्य गुटींनां च शतमष्टोत्तरं हुतम् । दुष्टमुच्चारयेत् सद्यः शान्ति च कुरुते गृहे देवस्याजितसिंहस्य नीलवर्णस्य संस्तवात् । लभन्ते श्रेयसीं सिद्धिं कवयो वाञ्छितैः सह श्रीअश्वसेनपदपङ्कजभास्करस्य पद्मावतीधरणराजनिषेवितस्य । वामाङ्गजस्य पदसंस्तवनालभन्ते
तह तुह नामिण टलइ नाह ! तक्खणि जप्पंतह ॥५॥
Jain Education International
[ श्रीशुभसुन्दर
|| 8 ||
३
+६
१३
For Personal & Private Use Only
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
भव्याः श्रियं सुभगतामपि वाञ्छितानि ॥ ९ ॥
अनुक्तमिदमक्षरं वारत्रयं ताम्बूलदले श्रीखंडेन लिख्यते, रविवारे विंटी कृत्वा कनिष्ठांतरेण कृत्वा ग्रन्थिर्याति ॥ ४ ॥ “ ॐ समयलूणी " अनेन सप्तवारं सूचीशकलमभिमन्त्र्य भित्त्यादौ क्षिप्यते दंतपीडा याति । "सूर्यबकूकडउ एक भाणइं जीमइं आंखि रोग टलइ।" अनेन बार २१ उज्यते नेत्रपीडा याति ॥५॥
|| 2 11
१
६
लिखित्वा
४
६
९
३
S
S
www.jainelibrary.org