________________
गणिप्रणितः]
श्रीयुगादिदेवस्तवः।
(३५५)
पंचंगुलि अभिमंतिऊण धूणिइ साइणी
दोष देलुल्लादेवदेव ! तुह नामिण तक्खणि ॥३॥ युग्मम् । तक्खणि चाविणिदेविमंति जह गंठिअरोगा असुरचउक्खरि गली मली पुण तत्थ विलग्गा ।
__ अवचूरिः । " ॐ नमो भैरवाय शाकिन्यादिरूपं आकर्षय आकर्षय दर्शय दर्शय स्वाहा ” वार २१ नीरे तैले क्षिप्ते दोषज्ञानमिदमनुक्तमपि ॥ ३ ॥ ___ अनुक्तमपि परीक्षार्थ लिख्यते
“ ॐ ह्रीं ह्री हहाहिहीहुहू हेहैहोहोहहः हंसः परमहंसः स्वाहा" वार २१ पाणी अभिमंत्री पाइइं ।
जइ जीवी हुइं तु पेटि रहइ नहि तु न रहई सहि । अथ प्रतिकाराः-" ॐ नमो स्वर्गथी आवी चाविण हाथी काती वलि सलिथलि बहुविलि लाई अंगुठइ दीधइ जाइ बिहु घराइ” १०८ वार भणिवा वस्त्रमानेड्यते ग्रन्थिर्याति । सचीरिकं वारि एभिरक्षरैर्वारिमध्ये क्षिप्ते रोगिणः पाय्यते ग्रन्धिर्यात्येव । गुलिकाभ्राष्टकारककडहिल्लाऽधो मृदं एवं सम्मील्य ग्रन्थिस्थाने लेपः क्रियते ग्रन्थिर्याति ।।
“ॐ नमो भगवते पार्श्वनाथाय विश्वचिन्तामणीयते श्रीधरणेन्द्रपद्मावतीसहिताय अट्टे मटे क्षुद्रविघट्टे क्षुद्रान् स्तम्भय स्तम्भय स्वाहा ॥अनेन मन्त्रेण वार १०८ वार चन्दनमभिमन्त्र्य मध्ये दीयते तत्र लेपः क्रियते ग्रन्थिर्याति ।
(एतन्मन्त्रविदर्भितः श्रीपार्श्वजिनस्तवो यथाॐ नमो भगवते श्रीपार्श्वनाथाय ह्रीजुषे । धरणेन्द्रपद्मावतीसहिताय सदा श्रिये
अट्टे महे तथा क्षुद्रविघट्टे क्षुद्रमेव हि । . . क्षुद्रान् स्तम्भय स्तम्भय स्वाहान्तैरेभिरक्षरैः
पद्ममष्टदलोपेतं मायाकं जिनलाञ्छितम् । पद्ममध्यान्तरालेषु पत्रोपरि यथाक्रमम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org