SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ नामकम् ] श्रीपवीजन स्तवनम् [ १०९ ] स्तम्भपुरावतंस श्रीपार्श्वजिनस्तवनम् । रमाकरो यो जगतो रमाकरो रुगावलीनां हरणे रुगावली । सदैव तं पार्श्वजिनं सदैवतं समाहितं नौमि हतासमाहितम् ॥१॥ ( ३५१ ) सुखावली नारिभवा सुखावली रजद्वयं ते पदनीरजद्वयम् । सुभावतो वृत्तिसमैः सुभावतो महामहिम्नां भवनं महामहि ॥२॥ सुवर्णतेजोनिया सुवर्ण ते प्रभूतया कान्तनखप्रभूतया । पदारविन्दं रुचि सम्पदा रविं सदानवं द्वेष्टि सदा सदानवम् ||३|| • कुलं भवग्रीष्मसमाकुलं भवन्मुखं विशान्तिं शरणोन्मुखं विशाम् । सुधाम योगीश ! यथा सुधामयोऽभयानकः प्रीणयतीभनायकः || ४ | नतो महातायक ! विघ्नतो महाननारतं तावकमाननारतम् । रमासमासेवितनारमासदालिनीव नन्देन मृणालिनी वनम् ॥५॥ Jain Education International दरं हरन्तं समसुन्दरं हरं मनोभवे त्वं शिवकामनो भवे । भ्रमन्नवापं मनसो भ्रमं नवा शयाधुनानं शुभगाशयाऽधुना ॥ ६ ॥ इत्थं श्रीस्तम्भन पुरवरे x x x x For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy