________________
रहितः] वैराट्यादेवीस्तवः ( ३४७)
अमरशतनताचिः कामधेनुः कवीनां दहतु कमलहस्ता भारती कल्मषं नः ॥ १५ ॥
[ १०८ ] वैरोटयादेवीस्तवः ।
नमिऊण पासनाहं असुरिंदसुरिंदवंदिरं देवं ।
वइरुटाए थुत्तं अहयं समरामि भत्तीए ॥ १ ॥ जा धरणोरगदइआ देवी पउमावई य वइरुट्टा । सप्पसहस्सेहि जुआ देवा किर किंकरा जाया ॥ २ ॥ नागिणि नागारूढा नागकरा नागभूसियसरीरा। ___ नागेहिं सिरमाला नागमुहा सा जए जयउ ॥ ३ ॥ धरणिंदपढमपत्ती वइट्टानाम नागिणी विज्जा ।
सप्पकरंडगहत्था सप्पाभरणा य जा निच्च ॥ ४॥ ... वासुगि १ अणंत २ तक्खग ३ कंकोलय नाम ४ पउम ५
महपउमा ६। ... संखकुलि ७ ससिनामा ८ अट्ठ कुलाइं च धारेइ ॥ ५ ॥
विछिअ-कन्न-सिआली–कंकाही-गोरसप्प सप्पे अ। ___ मोहे उंदुर चित्ती किक्किंडूअ हिंडु अ वसे अ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org