SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ( ३४६ ) जैनस्तोत्रसन्दोहे [कर्तृनामचन्द्रानना जगद्धात्री वीणाम्बुजकरद्वया। सुभगा सर्वगा स्वाहा जमिणी स्तम्भिनीश्वरा ॥ ६ ॥ काली कापालिनी कौली विज्ञा रात्री त्रिलोचना । पुस्तकव्यग्रहस्ता च योगिन्यमितविक्रमा ॥ ७ ॥ सर्वसिद्धिकरी सन्ध्या खङ्गिनी कामरूपिणी । सर्वसत्वहिता प्रज्ञा शिवा शुक्ता मनोरमा ॥ ८ ॥ माङ्गल्यरुचिराकारा धन्या काननवासिनो। , अज्ञाननाशिनी जैनी अज्ञाननिशिभास्करी ॥ ९ ॥ अज्ञानजनमाता त्वमज्ञानोदधिशोषिणी । ज्ञानदा नर्मदा गङ्गा शीता वागीश्वरी धृतिः ॥१०॥ ऐकारमस्तका प्रीतिः हीकारवदना हुतिः । क्लीकारहृदया शक्तिरष्टबीजा निरक्षरा ॥ ११ ॥ निरामया जगत्स्था निःप्रपञ्चा चञ्चला चला । निरुत्पन्ना समुत्पन्ना अनन्ता गगनोपमा ॥ १२॥ पठन्त्यमूनि नामानि अष्टोत्तरशतानि यः । ___वत्सं धेनुरिवायाति तस्मिन् देवी सरस्वती ॥ १३ ॥ त्रिकालं च शुचीभूत्वा अष्टमासान् निरन्तरम् । पृथिव्यां तस्य सम्भ्राम्यत्यानन्दकवयो यशः ॥ १४ ॥ द्रुहिणवदनपभे राजहंसीव शुभ्रा सकलकलुषवल्लीकन्दकुद्दालकल्पा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090206
Book TitleJain Stotra Sandohe Part 01
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy